Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अभीष्ट

अभीष्ट /abhīṣṭa/
1. желаемый
2. m.
1) любимец, фаворит
2) возлюбленный
3. n. желание

Adj., m./n./f.

m.sg.du.pl.
Nom.abhīṣṭaḥabhīṣṭauabhīṣṭāḥ
Gen.abhīṣṭasyaabhīṣṭayoḥabhīṣṭānām
Dat.abhīṣṭāyaabhīṣṭābhyāmabhīṣṭebhyaḥ
Instr.abhīṣṭenaabhīṣṭābhyāmabhīṣṭaiḥ
Acc.abhīṣṭamabhīṣṭauabhīṣṭān
Abl.abhīṣṭātabhīṣṭābhyāmabhīṣṭebhyaḥ
Loc.abhīṣṭeabhīṣṭayoḥabhīṣṭeṣu
Voc.abhīṣṭaabhīṣṭauabhīṣṭāḥ


f.sg.du.pl.
Nom.abhīṣṭāabhīṣṭeabhīṣṭāḥ
Gen.abhīṣṭāyāḥabhīṣṭayoḥabhīṣṭānām
Dat.abhīṣṭāyaiabhīṣṭābhyāmabhīṣṭābhyaḥ
Instr.abhīṣṭayāabhīṣṭābhyāmabhīṣṭābhiḥ
Acc.abhīṣṭāmabhīṣṭeabhīṣṭāḥ
Abl.abhīṣṭāyāḥabhīṣṭābhyāmabhīṣṭābhyaḥ
Loc.abhīṣṭāyāmabhīṣṭayoḥabhīṣṭāsu
Voc.abhīṣṭeabhīṣṭeabhīṣṭāḥ


n.sg.du.pl.
Nom.abhīṣṭamabhīṣṭeabhīṣṭāni
Gen.abhīṣṭasyaabhīṣṭayoḥabhīṣṭānām
Dat.abhīṣṭāyaabhīṣṭābhyāmabhīṣṭebhyaḥ
Instr.abhīṣṭenaabhīṣṭābhyāmabhīṣṭaiḥ
Acc.abhīṣṭamabhīṣṭeabhīṣṭāni
Abl.abhīṣṭātabhīṣṭābhyāmabhīṣṭebhyaḥ
Loc.abhīṣṭeabhīṣṭayoḥabhīṣṭeṣu
Voc.abhīṣṭaabhīṣṭeabhīṣṭāni




существительное, м.р.

sg.du.pl.
Nom.abhīṣṭaḥabhīṣṭauabhīṣṭāḥ
Gen.abhīṣṭasyaabhīṣṭayoḥabhīṣṭānām
Dat.abhīṣṭāyaabhīṣṭābhyāmabhīṣṭebhyaḥ
Instr.abhīṣṭenaabhīṣṭābhyāmabhīṣṭaiḥ
Acc.abhīṣṭamabhīṣṭauabhīṣṭān
Abl.abhīṣṭātabhīṣṭābhyāmabhīṣṭebhyaḥ
Loc.abhīṣṭeabhīṣṭayoḥabhīṣṭeṣu
Voc.abhīṣṭaabhīṣṭauabhīṣṭāḥ



Monier-Williams Sanskrit-English Dictionary

 अभीष्ट [ abhīṣṭa ] [ abhī́ṣṭa m. f. n. wished , desired , dear Lit. TS.

  [ abhīṣṭa m. a lover Lit. Pañcat. Lit. Sāh. ( cf. [ -tama below)

  [ abhīṣṭā f. a mistress

  [ abhīṣṭa m. betel Lit. L.

  n. wish.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,