Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सह्य

सह्य /sahya/
1. pn. от सह् I ;
2. m. помощь

Adj., m./n./f.

m.sg.du.pl.
Nom.sahyaḥsahyausahyāḥ
Gen.sahyasyasahyayoḥsahyānām
Dat.sahyāyasahyābhyāmsahyebhyaḥ
Instr.sahyenasahyābhyāmsahyaiḥ
Acc.sahyamsahyausahyān
Abl.sahyātsahyābhyāmsahyebhyaḥ
Loc.sahyesahyayoḥsahyeṣu
Voc.sahyasahyausahyāḥ


f.sg.du.pl.
Nom.sahyāsahyesahyāḥ
Gen.sahyāyāḥsahyayoḥsahyānām
Dat.sahyāyaisahyābhyāmsahyābhyaḥ
Instr.sahyayāsahyābhyāmsahyābhiḥ
Acc.sahyāmsahyesahyāḥ
Abl.sahyāyāḥsahyābhyāmsahyābhyaḥ
Loc.sahyāyāmsahyayoḥsahyāsu
Voc.sahyesahyesahyāḥ


n.sg.du.pl.
Nom.sahyamsahyesahyāni
Gen.sahyasyasahyayoḥsahyānām
Dat.sahyāyasahyābhyāmsahyebhyaḥ
Instr.sahyenasahyābhyāmsahyaiḥ
Acc.sahyamsahyesahyāni
Abl.sahyātsahyābhyāmsahyebhyaḥ
Loc.sahyesahyayoḥsahyeṣu
Voc.sahyasahyesahyāni




существительное, м.р.

sg.du.pl.
Nom.sahyaḥsahyausahyāḥ
Gen.sahyasyasahyayoḥsahyānām
Dat.sahyāyasahyābhyāmsahyebhyaḥ
Instr.sahyenasahyābhyāmsahyaiḥ
Acc.sahyamsahyausahyān
Abl.sahyātsahyābhyāmsahyebhyaḥ
Loc.sahyesahyayoḥsahyeṣu
Voc.sahyasahyausahyāḥ



Monier-Williams Sanskrit-English Dictionary
---

 सह्य [ sahya ] [ sahya ] m. f. n. to be borne or endured , endurable , tolerable , resistible Lit. MBh. Lit. R.

  able to bear , equal to Lit. W.

  powerful , strong Lit. ib.

  sweet , agreeable Lit. W.

  [ sahya ] m. N. of one of the 7 principal ranges of mountains in India (see [ kula-giri ] )

  of a mountainous district (in which the Go-dāvarī rises in the N. W of the Deccan) Lit. MBh. Lit. VarBṛS.

  of a son of Vivasvat (v.l. [ mahya ] ) Lit. MBh.

  mn. help. assistance ( oftener [ sāhya ] ) Lit. MBh. Lit. Hariv.

  m. health , convalescence Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,