Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अभिचार

अभिचार /abhicāra/ m. колдовство, волшебство

существительное, м.р.

sg.du.pl.
Nom.abhicāraḥabhicārauabhicārāḥ
Gen.abhicārasyaabhicārayoḥabhicārāṇām
Dat.abhicārāyaabhicārābhyāmabhicārebhyaḥ
Instr.abhicāreṇaabhicārābhyāmabhicāraiḥ
Acc.abhicāramabhicārauabhicārān
Abl.abhicārātabhicārābhyāmabhicārebhyaḥ
Loc.abhicāreabhicārayoḥabhicāreṣu
Voc.abhicāraabhicārauabhicārāḥ



Monier-Williams Sanskrit-English Dictionary

 अभिचार [ abhicāra ] [ abhi-cārá ] m. exorcising , incantation , employment of spells for a malevolent purpose Lit. AV.

  magic (one of the Upapātakas or minor crimes) .







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,