Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वाभाविक

स्वाभाविक /svābhāvika/
1) своеобразный, самобытный
2) естественный, природный

Adj., m./n./f.

m.sg.du.pl.
Nom.svābhāvikaḥsvābhāvikausvābhāvikāḥ
Gen.svābhāvikasyasvābhāvikayoḥsvābhāvikānām
Dat.svābhāvikāyasvābhāvikābhyāmsvābhāvikebhyaḥ
Instr.svābhāvikenasvābhāvikābhyāmsvābhāvikaiḥ
Acc.svābhāvikamsvābhāvikausvābhāvikān
Abl.svābhāvikātsvābhāvikābhyāmsvābhāvikebhyaḥ
Loc.svābhāvikesvābhāvikayoḥsvābhāvikeṣu
Voc.svābhāvikasvābhāvikausvābhāvikāḥ


f.sg.du.pl.
Nom.svābhāvikīsvābhāvikyausvābhāvikyaḥ
Gen.svābhāvikyāḥsvābhāvikyoḥsvābhāvikīnām
Dat.svābhāvikyaisvābhāvikībhyāmsvābhāvikībhyaḥ
Instr.svābhāvikyāsvābhāvikībhyāmsvābhāvikībhiḥ
Acc.svābhāvikīmsvābhāvikyausvābhāvikīḥ
Abl.svābhāvikyāḥsvābhāvikībhyāmsvābhāvikībhyaḥ
Loc.svābhāvikyāmsvābhāvikyoḥsvābhāvikīṣu
Voc.svābhāvikisvābhāvikyausvābhāvikyaḥ


n.sg.du.pl.
Nom.svābhāvikamsvābhāvikesvābhāvikāni
Gen.svābhāvikasyasvābhāvikayoḥsvābhāvikānām
Dat.svābhāvikāyasvābhāvikābhyāmsvābhāvikebhyaḥ
Instr.svābhāvikenasvābhāvikābhyāmsvābhāvikaiḥ
Acc.svābhāvikamsvābhāvikesvābhāvikāni
Abl.svābhāvikātsvābhāvikābhyāmsvābhāvikebhyaḥ
Loc.svābhāvikesvābhāvikayoḥsvābhāvikeṣu
Voc.svābhāvikasvābhāvikesvābhāvikāni





Monier-Williams Sanskrit-English Dictionary
---

स्वाभाविक [ svābhāvika ] [ svābhāvika ] m. f. n. ( fr. [ svabhāva ] ) belonging to or arising from one's own nature , natural , native , spontaneous , original , peculiar , inherent ( [ -tva ] n. ) Lit. Up. Lit. MBh.

[ svābhāvika ] m. pl. N. of a Buddhistic school ( cf. Buddhac. ix , 48 ; 51) .


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,