Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

एकस्थ

एकस्थ /eka-stha/
1) соединённый, объединённый
2) одинокий

Adj., m./n./f.

m.sg.du.pl.
Nom.ekasthaḥekasthauekasthāḥ
Gen.ekasthasyaekasthayoḥekasthānām
Dat.ekasthāyaekasthābhyāmekasthebhyaḥ
Instr.ekasthenaekasthābhyāmekasthaiḥ
Acc.ekasthamekasthauekasthān
Abl.ekasthātekasthābhyāmekasthebhyaḥ
Loc.ekastheekasthayoḥekastheṣu
Voc.ekasthaekasthauekasthāḥ


f.sg.du.pl.
Nom.ekasthāekastheekasthāḥ
Gen.ekasthāyāḥekasthayoḥekasthānām
Dat.ekasthāyaiekasthābhyāmekasthābhyaḥ
Instr.ekasthayāekasthābhyāmekasthābhiḥ
Acc.ekasthāmekastheekasthāḥ
Abl.ekasthāyāḥekasthābhyāmekasthābhyaḥ
Loc.ekasthāyāmekasthayoḥekasthāsu
Voc.ekastheekastheekasthāḥ


n.sg.du.pl.
Nom.ekasthamekastheekasthāni
Gen.ekasthasyaekasthayoḥekasthānām
Dat.ekasthāyaekasthābhyāmekasthebhyaḥ
Instr.ekasthenaekasthābhyāmekasthaiḥ
Acc.ekasthamekastheekasthāni
Abl.ekasthātekasthābhyāmekasthebhyaḥ
Loc.ekastheekasthayoḥekastheṣu
Voc.ekasthaekastheekasthāni





Monier-Williams Sanskrit-English Dictionary

  एकस्थ [ ekastha ] [ éka-sthá ] m. f. n. standing together , remaining in the same place , conjoined , combined , assembled Lit. ŚBr. Lit. MBh. Lit. Kum.

   standing in or occupying only one panel Lit. AgP.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,