Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तद्विध्य

तद्विध्य /tadvidhya/ n. тождество, подобие

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.tādvidhyamtādvidhyetādvidhyāni
Gen.tādvidhyasyatādvidhyayoḥtādvidhyānām
Dat.tādvidhyāyatādvidhyābhyāmtādvidhyebhyaḥ
Instr.tādvidhyenatādvidhyābhyāmtādvidhyaiḥ
Acc.tādvidhyamtādvidhyetādvidhyāni
Abl.tādvidhyāttādvidhyābhyāmtādvidhyebhyaḥ
Loc.tādvidhyetādvidhyayoḥtādvidhyeṣu
Voc.tādvidhyatādvidhyetādvidhyāni



Monier-Williams Sanskrit-English Dictionary

---

  ताद्विध्य [ tādvidhya ] [ tādvidhya ] n. the being such like ( [ tad-vidha ] ) Lit. Bādar. iii , 3 , 52/53.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,