Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

राष्ट्र

राष्ट्र /rāṣṭra/ n., m.
1) господство
2) государство; страна
3) народ

существительное, м.р.

sg.du.pl.
Nom.rāṣṭraḥrāṣṭraurāṣṭrāḥ
Gen.rāṣṭrasyarāṣṭrayoḥrāṣṭrāṇām
Dat.rāṣṭrāyarāṣṭrābhyāmrāṣṭrebhyaḥ
Instr.rāṣṭreṇarāṣṭrābhyāmrāṣṭraiḥ
Acc.rāṣṭramrāṣṭraurāṣṭrān
Abl.rāṣṭrātrāṣṭrābhyāmrāṣṭrebhyaḥ
Loc.rāṣṭrerāṣṭrayoḥrāṣṭreṣu
Voc.rāṣṭrarāṣṭraurāṣṭrāḥ


Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.rāṣṭramrāṣṭrerāṣṭrāṇi
Gen.rāṣṭrasyarāṣṭrayoḥrāṣṭrāṇām
Dat.rāṣṭrāyarāṣṭrābhyāmrāṣṭrebhyaḥ
Instr.rāṣṭreṇarāṣṭrābhyāmrāṣṭraiḥ
Acc.rāṣṭramrāṣṭrerāṣṭrāṇi
Abl.rāṣṭrātrāṣṭrābhyāmrāṣṭrebhyaḥ
Loc.rāṣṭrerāṣṭrayoḥrāṣṭreṣu
Voc.rāṣṭrarāṣṭrerāṣṭrāṇi



Monier-Williams Sanskrit-English Dictionary
---

राष्ट्र [ rāṣṭra ] [ rāṣṭrá ] m. n. ( fr. √ [ rāj ] ; g. [ ardharcādi ] ; m. only Lit. MBh. xiii , 3050) a kingdom ( Lit. Mn. vii , 157 one of the 5 Prakṛitis of the state) , realm , empire , dominion , district , country Lit. RV.

a people , nation , subjects Lit. Mn. Lit. MBh.

any public calamity (as famine , plague ) , affliction Lit. L.

[ rāṣṭra ] m. N. of a king (son of Kāśi) Lit. BhP.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,