Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

निष्ठ

निष्ठ /niṣṭha/
1) имеющийся, находящийся
2) покоящийся, основывающийся на ( — о)
3) зависимый
4) преданный кому-либо (—о)

Adj., m./n./f.

m.sg.du.pl.
Nom.niṣṭhaḥniṣṭhauniṣṭhāḥ
Gen.niṣṭhasyaniṣṭhayoḥniṣṭhānām
Dat.niṣṭhāyaniṣṭhābhyāmniṣṭhebhyaḥ
Instr.niṣṭhenaniṣṭhābhyāmniṣṭhaiḥ
Acc.niṣṭhamniṣṭhauniṣṭhān
Abl.niṣṭhātniṣṭhābhyāmniṣṭhebhyaḥ
Loc.niṣṭheniṣṭhayoḥniṣṭheṣu
Voc.niṣṭhaniṣṭhauniṣṭhāḥ


f.sg.du.pl.
Nom.niṣṭhāniṣṭheniṣṭhāḥ
Gen.niṣṭhāyāḥniṣṭhayoḥniṣṭhānām
Dat.niṣṭhāyainiṣṭhābhyāmniṣṭhābhyaḥ
Instr.niṣṭhayāniṣṭhābhyāmniṣṭhābhiḥ
Acc.niṣṭhāmniṣṭheniṣṭhāḥ
Abl.niṣṭhāyāḥniṣṭhābhyāmniṣṭhābhyaḥ
Loc.niṣṭhāyāmniṣṭhayoḥniṣṭhāsu
Voc.niṣṭheniṣṭheniṣṭhāḥ


n.sg.du.pl.
Nom.niṣṭhamniṣṭheniṣṭhāni
Gen.niṣṭhasyaniṣṭhayoḥniṣṭhānām
Dat.niṣṭhāyaniṣṭhābhyāmniṣṭhebhyaḥ
Instr.niṣṭhenaniṣṭhābhyāmniṣṭhaiḥ
Acc.niṣṭhamniṣṭheniṣṭhāni
Abl.niṣṭhātniṣṭhābhyāmniṣṭhebhyaḥ
Loc.niṣṭheniṣṭhayoḥniṣṭheṣu
Voc.niṣṭhaniṣṭheniṣṭhāni





Monier-Williams Sanskrit-English Dictionary
---

  निष्ठ [ niṣṭha ] [ ni-ṣṭha ] m. f. n. ( in some senses = or w.r. for [ niḥ ] + [ stha ] ) being in or on , situated on , grounded or resting on , depending on , relating or referring to ( usually ifc.) Lit. Mn. Lit. MBh.

   intent on , devoted to Lit. ib. ( cf. [ dharma- ] , [ satya- ] )

   conducive to , effecting (dat.) Lit. Bālar. v , 51


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,