Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आध्यात्मिक

आध्यात्मिक /ādhyātmika/ относящийся к высшему духу или своему «я»

Adj., m./n./f.

m.sg.du.pl.
Nom.ādhyātmikaḥādhyātmikauādhyātmikāḥ
Gen.ādhyātmikasyaādhyātmikayoḥādhyātmikānām
Dat.ādhyātmikāyaādhyātmikābhyāmādhyātmikebhyaḥ
Instr.ādhyātmikenaādhyātmikābhyāmādhyātmikaiḥ
Acc.ādhyātmikamādhyātmikauādhyātmikān
Abl.ādhyātmikātādhyātmikābhyāmādhyātmikebhyaḥ
Loc.ādhyātmikeādhyātmikayoḥādhyātmikeṣu
Voc.ādhyātmikaādhyātmikauādhyātmikāḥ


f.sg.du.pl.
Nom.ādhyātmikāādhyātmikeādhyātmikāḥ
Gen.ādhyātmikāyāḥādhyātmikayoḥādhyātmikānām
Dat.ādhyātmikāyaiādhyātmikābhyāmādhyātmikābhyaḥ
Instr.ādhyātmikayāādhyātmikābhyāmādhyātmikābhiḥ
Acc.ādhyātmikāmādhyātmikeādhyātmikāḥ
Abl.ādhyātmikāyāḥādhyātmikābhyāmādhyātmikābhyaḥ
Loc.ādhyātmikāyāmādhyātmikayoḥādhyātmikāsu
Voc.ādhyātmikeādhyātmikeādhyātmikāḥ


n.sg.du.pl.
Nom.ādhyātmikamādhyātmikeādhyātmikāni
Gen.ādhyātmikasyaādhyātmikayoḥādhyātmikānām
Dat.ādhyātmikāyaādhyātmikābhyāmādhyātmikebhyaḥ
Instr.ādhyātmikenaādhyātmikābhyāmādhyātmikaiḥ
Acc.ādhyātmikamādhyātmikeādhyātmikāni
Abl.ādhyātmikātādhyātmikābhyāmādhyātmikebhyaḥ
Loc.ādhyātmikeādhyātmikayoḥādhyātmikeṣu
Voc.ādhyātmikaādhyātmikeādhyātmikāni





Monier-Williams Sanskrit-English Dictionary

आध्यात्मिक [ ādhyātmika ] [ ādhyātmika m. f. n. ( fr. [ adhy-ātma ] ) , relating to self or to the soul

proceeding from bodily and mental causes within one's self

relating to the supreme spirit Lit. Mn.

spiritual , holy

[ ādhyātmika n. ( scil. [ duḥkham ] ) , N. of a class of diseases Lit. Suśr.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,