Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्थावरता

स्थावरता /sthāvaratā/ f. неподвижность

sg.du.pl.
Nom.sthāvaratāsthāvaratesthāvaratāḥ
Gen.sthāvaratāyāḥsthāvaratayoḥsthāvaratānām
Dat.sthāvaratāyaisthāvaratābhyāmsthāvaratābhyaḥ
Instr.sthāvaratayāsthāvaratābhyāmsthāvaratābhiḥ
Acc.sthāvaratāmsthāvaratesthāvaratāḥ
Abl.sthāvaratāyāḥsthāvaratābhyāmsthāvaratābhyaḥ
Loc.sthāvaratāyāmsthāvaratayoḥsthāvaratāsu
Voc.sthāvaratesthāvaratesthāvaratāḥ



Monier-Williams Sanskrit-English Dictionary

---

  स्थावरता [ sthāvaratā ] [ sthāvará-tā ] f. fixedness , immobility

   the state of a vegetable or mineral Lit. Mn. xii , 9.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,