Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

चित्रवन्त्

चित्रवन्त् /citravant/
1) см. चित्रलिखित ;
2) украшенный картинами

Adj., m./n./f.

m.sg.du.pl.
Nom.citravāncitravantaucitravantaḥ
Gen.citravataḥcitravatoḥcitravatām
Dat.citravatecitravadbhyāmcitravadbhyaḥ
Instr.citravatācitravadbhyāmcitravadbhiḥ
Acc.citravantamcitravantaucitravataḥ
Abl.citravataḥcitravadbhyāmcitravadbhyaḥ
Loc.citravaticitravatoḥcitravatsu
Voc.citravancitravantaucitravantaḥ


f.sg.du.pl.
Nom.citravatācitravatecitravatāḥ
Gen.citravatāyāḥcitravatayoḥcitravatānām
Dat.citravatāyaicitravatābhyāmcitravatābhyaḥ
Instr.citravatayācitravatābhyāmcitravatābhiḥ
Acc.citravatāmcitravatecitravatāḥ
Abl.citravatāyāḥcitravatābhyāmcitravatābhyaḥ
Loc.citravatāyāmcitravatayoḥcitravatāsu
Voc.citravatecitravatecitravatāḥ


n.sg.du.pl.
Nom.citravatcitravantī, citravatīcitravanti
Gen.citravataḥcitravatoḥcitravatām
Dat.citravatecitravadbhyāmcitravadbhyaḥ
Instr.citravatācitravadbhyāmcitravadbhiḥ
Acc.citravatcitravantī, citravatīcitravanti
Abl.citravataḥcitravadbhyāmcitravadbhyaḥ
Loc.citravaticitravatoḥcitravatsu
Voc.citravatcitravantī, citravatīcitravanti





Monier-Williams Sanskrit-English Dictionary

  चित्रवत् [ citravat ] [ citrá-vat ] m. f. n. decorated with paintings Lit. Ragh. xiv , 25 Lit. Hcar. v , 71

   containing the word [ citra ] Lit. TāṇḍyaBr. xviii , 6 Lit. ŚāṅkhŚr. xv

   [ citravatī f. a metre of 4 x 13 syllables

   N. of a daughter of Kṛishṇa or Gada Lit. Hariv. 9194.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,