Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पाङ्क्तेय

पाङ्क्तेय /pāṅkteya/ заслуживающий общения с кем-л., достойный появляться в обществе

Adj., m./n./f.

m.sg.du.pl.
Nom.pāṅkteyaḥpāṅkteyaupāṅkteyāḥ
Gen.pāṅkteyasyapāṅkteyayoḥpāṅkteyānām
Dat.pāṅkteyāyapāṅkteyābhyāmpāṅkteyebhyaḥ
Instr.pāṅkteyenapāṅkteyābhyāmpāṅkteyaiḥ
Acc.pāṅkteyampāṅkteyaupāṅkteyān
Abl.pāṅkteyātpāṅkteyābhyāmpāṅkteyebhyaḥ
Loc.pāṅkteyepāṅkteyayoḥpāṅkteyeṣu
Voc.pāṅkteyapāṅkteyaupāṅkteyāḥ


f.sg.du.pl.
Nom.pāṅkteyāpāṅkteyepāṅkteyāḥ
Gen.pāṅkteyāyāḥpāṅkteyayoḥpāṅkteyānām
Dat.pāṅkteyāyaipāṅkteyābhyāmpāṅkteyābhyaḥ
Instr.pāṅkteyayāpāṅkteyābhyāmpāṅkteyābhiḥ
Acc.pāṅkteyāmpāṅkteyepāṅkteyāḥ
Abl.pāṅkteyāyāḥpāṅkteyābhyāmpāṅkteyābhyaḥ
Loc.pāṅkteyāyāmpāṅkteyayoḥpāṅkteyāsu
Voc.pāṅkteyepāṅkteyepāṅkteyāḥ


n.sg.du.pl.
Nom.pāṅkteyampāṅkteyepāṅkteyāni
Gen.pāṅkteyasyapāṅkteyayoḥpāṅkteyānām
Dat.pāṅkteyāyapāṅkteyābhyāmpāṅkteyebhyaḥ
Instr.pāṅkteyenapāṅkteyābhyāmpāṅkteyaiḥ
Acc.pāṅkteyampāṅkteyepāṅkteyāni
Abl.pāṅkteyātpāṅkteyābhyāmpāṅkteyebhyaḥ
Loc.pāṅkteyepāṅkteyayoḥpāṅkteyeṣu
Voc.pāṅkteyapāṅkteyepāṅkteyāni





Monier-Williams Sanskrit-English Dictionary

 पाङ्क्तेय [ pāṅkteya ] [ pāṅkteya ] ( Lit. MBh.) m. f. n. fit to be associated with , admissible into the row of caste-fellows at meals.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,