Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तन्यु

तन्यु /tanyu/ шумный, бурный

Adj., m./n./f.

m.sg.du.pl.
Nom.tanyuḥtanyūtanyavaḥ
Gen.tanyoḥtanyvoḥtanyūnām
Dat.tanyavetanyubhyāmtanyubhyaḥ
Instr.tanyunātanyubhyāmtanyubhiḥ
Acc.tanyumtanyūtanyūn
Abl.tanyoḥtanyubhyāmtanyubhyaḥ
Loc.tanyautanyvoḥtanyuṣu
Voc.tanyotanyūtanyavaḥ


f.sg.du.pl.
Nom.tanyu_ātanyu_etanyu_āḥ
Gen.tanyu_āyāḥtanyu_ayoḥtanyu_ānām
Dat.tanyu_āyaitanyu_ābhyāmtanyu_ābhyaḥ
Instr.tanyu_ayātanyu_ābhyāmtanyu_ābhiḥ
Acc.tanyu_āmtanyu_etanyu_āḥ
Abl.tanyu_āyāḥtanyu_ābhyāmtanyu_ābhyaḥ
Loc.tanyu_āyāmtanyu_ayoḥtanyu_āsu
Voc.tanyu_etanyu_etanyu_āḥ


n.sg.du.pl.
Nom.tanyutanyunītanyūni
Gen.tanyunaḥtanyunoḥtanyūnām
Dat.tanyunetanyubhyāmtanyubhyaḥ
Instr.tanyunātanyubhyāmtanyubhiḥ
Acc.tanyutanyunītanyūni
Abl.tanyunaḥtanyubhyāmtanyubhyaḥ
Loc.tanyunitanyunoḥtanyuṣu
Voc.tanyutanyunītanyūni





Monier-Williams Sanskrit-English Dictionary

---

 तन्यु [ tanyu ] [ tanyú ] m. f. n. = [ °nayitnú ] Lit. RV. v , 63 , 2 and 5.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,