Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

रागवन्त्

रागवन्त् /rāgavant/ см. रागमय

Adj., m./n./f.

m.sg.du.pl.
Nom.rāgavānrāgavantaurāgavantaḥ
Gen.rāgavataḥrāgavatoḥrāgavatām
Dat.rāgavaterāgavadbhyāmrāgavadbhyaḥ
Instr.rāgavatārāgavadbhyāmrāgavadbhiḥ
Acc.rāgavantamrāgavantaurāgavataḥ
Abl.rāgavataḥrāgavadbhyāmrāgavadbhyaḥ
Loc.rāgavatirāgavatoḥrāgavatsu
Voc.rāgavanrāgavantaurāgavantaḥ


f.sg.du.pl.
Nom.rāgavatārāgavaterāgavatāḥ
Gen.rāgavatāyāḥrāgavatayoḥrāgavatānām
Dat.rāgavatāyairāgavatābhyāmrāgavatābhyaḥ
Instr.rāgavatayārāgavatābhyāmrāgavatābhiḥ
Acc.rāgavatāmrāgavaterāgavatāḥ
Abl.rāgavatāyāḥrāgavatābhyāmrāgavatābhyaḥ
Loc.rāgavatāyāmrāgavatayoḥrāgavatāsu
Voc.rāgavaterāgavaterāgavatāḥ


n.sg.du.pl.
Nom.rāgavatrāgavantī, rāgavatīrāgavanti
Gen.rāgavataḥrāgavatoḥrāgavatām
Dat.rāgavaterāgavadbhyāmrāgavadbhyaḥ
Instr.rāgavatārāgavadbhyāmrāgavadbhiḥ
Acc.rāgavatrāgavantī, rāgavatīrāgavanti
Abl.rāgavataḥrāgavadbhyāmrāgavadbhyaḥ
Loc.rāgavatirāgavatoḥrāgavatsu
Voc.rāgavatrāgavantī, rāgavatīrāgavanti





Monier-Williams Sanskrit-English Dictionary

  रागवत् [ rāgavat ] [ rāga-vat ] m. f. n. having colour , coloured , red Lit. Gīt.

   impassioned , enamoured Lit. Śiś.

   [ rāgavat m. Areca Catechu Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,