Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अभिशङ्का

अभिशङ्का /abhiśaṅkā/ f.
1) недоверие
2) опасение, тревога

sg.du.pl.
Nom.abhiśaṅkāabhiśaṅkeabhiśaṅkāḥ
Gen.abhiśaṅkāyāḥabhiśaṅkayoḥabhiśaṅkānām
Dat.abhiśaṅkāyaiabhiśaṅkābhyāmabhiśaṅkābhyaḥ
Instr.abhiśaṅkayāabhiśaṅkābhyāmabhiśaṅkābhiḥ
Acc.abhiśaṅkāmabhiśaṅkeabhiśaṅkāḥ
Abl.abhiśaṅkāyāḥabhiśaṅkābhyāmabhiśaṅkābhyaḥ
Loc.abhiśaṅkāyāmabhiśaṅkayoḥabhiśaṅkāsu
Voc.abhiśaṅkeabhiśaṅkeabhiśaṅkāḥ



Monier-Williams Sanskrit-English Dictionary

 अभिशङ्का [ abhiśaṅkā ] [ abhi-śaṅkā ] f. suspicion with gen.) Lit. R.

  apprehension , fear Lit. Kathās.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,