Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुषद

सुषद /suṣada/ (/su + sada/ ) удобный для сидения или жилья

Adj., m./n./f.

m.sg.du.pl.
Nom.suṣadaḥsuṣadausuṣadāḥ
Gen.suṣadasyasuṣadayoḥsuṣadānām
Dat.suṣadāyasuṣadābhyāmsuṣadebhyaḥ
Instr.suṣadenasuṣadābhyāmsuṣadaiḥ
Acc.suṣadamsuṣadausuṣadān
Abl.suṣadātsuṣadābhyāmsuṣadebhyaḥ
Loc.suṣadesuṣadayoḥsuṣadeṣu
Voc.suṣadasuṣadausuṣadāḥ


f.sg.du.pl.
Nom.suṣadāsuṣadesuṣadāḥ
Gen.suṣadāyāḥsuṣadayoḥsuṣadānām
Dat.suṣadāyaisuṣadābhyāmsuṣadābhyaḥ
Instr.suṣadayāsuṣadābhyāmsuṣadābhiḥ
Acc.suṣadāmsuṣadesuṣadāḥ
Abl.suṣadāyāḥsuṣadābhyāmsuṣadābhyaḥ
Loc.suṣadāyāmsuṣadayoḥsuṣadāsu
Voc.suṣadesuṣadesuṣadāḥ


n.sg.du.pl.
Nom.suṣadamsuṣadesuṣadāni
Gen.suṣadasyasuṣadayoḥsuṣadānām
Dat.suṣadāyasuṣadābhyāmsuṣadebhyaḥ
Instr.suṣadenasuṣadābhyāmsuṣadaiḥ
Acc.suṣadamsuṣadesuṣadāni
Abl.suṣadātsuṣadābhyāmsuṣadebhyaḥ
Loc.suṣadesuṣadayoḥsuṣadeṣu
Voc.suṣadasuṣadesuṣadāni





Monier-Williams Sanskrit-English Dictionary

---

  सुषद [ suṣada ] [ su-ṣáda ] m. f. n. easy to sit or dwell in Lit. AV. Lit. TS.

   easy to be mounted or ridden (as a horse) Lit. VS.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,