Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

एकव्रत

एकव्रत /eka-vrata/ bah.
1) послушный
2) верный, преданный

Adj., m./n./f.

m.sg.du.pl.
Nom.ekavrataḥekavratauekavratāḥ
Gen.ekavratasyaekavratayoḥekavratānām
Dat.ekavratāyaekavratābhyāmekavratebhyaḥ
Instr.ekavratenaekavratābhyāmekavrataiḥ
Acc.ekavratamekavratauekavratān
Abl.ekavratātekavratābhyāmekavratebhyaḥ
Loc.ekavrateekavratayoḥekavrateṣu
Voc.ekavrataekavratauekavratāḥ


f.sg.du.pl.
Nom.ekavratāekavrateekavratāḥ
Gen.ekavratāyāḥekavratayoḥekavratānām
Dat.ekavratāyaiekavratābhyāmekavratābhyaḥ
Instr.ekavratayāekavratābhyāmekavratābhiḥ
Acc.ekavratāmekavrateekavratāḥ
Abl.ekavratāyāḥekavratābhyāmekavratābhyaḥ
Loc.ekavratāyāmekavratayoḥekavratāsu
Voc.ekavrateekavrateekavratāḥ


n.sg.du.pl.
Nom.ekavratamekavrateekavratāni
Gen.ekavratasyaekavratayoḥekavratānām
Dat.ekavratāyaekavratābhyāmekavratebhyaḥ
Instr.ekavratenaekavratābhyāmekavrataiḥ
Acc.ekavratamekavrateekavratāni
Abl.ekavratātekavratābhyāmekavratebhyaḥ
Loc.ekavrateekavratayoḥekavrateṣu
Voc.ekavrataekavrateekavratāni





Monier-Williams Sanskrit-English Dictionary

  एकव्रत [ ekavrata ] [ éka-vrata ] m. f. n. obedient or devoted to one person only Lit. ĀśvGṛ. i , 21 , 7

   keeping a fast in which food is taken only once a day Lit. TS. vi.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,