Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कर्मठ

कर्मठ /karmaṭha/
1) способный
2) пригодный, подходящий

Adj., m./n./f.

m.sg.du.pl.
Nom.karmaṭhaḥkarmaṭhaukarmaṭhāḥ
Gen.karmaṭhasyakarmaṭhayoḥkarmaṭhānām
Dat.karmaṭhāyakarmaṭhābhyāmkarmaṭhebhyaḥ
Instr.karmaṭhenakarmaṭhābhyāmkarmaṭhaiḥ
Acc.karmaṭhamkarmaṭhaukarmaṭhān
Abl.karmaṭhātkarmaṭhābhyāmkarmaṭhebhyaḥ
Loc.karmaṭhekarmaṭhayoḥkarmaṭheṣu
Voc.karmaṭhakarmaṭhaukarmaṭhāḥ


f.sg.du.pl.
Nom.karmaṭhākarmaṭhekarmaṭhāḥ
Gen.karmaṭhāyāḥkarmaṭhayoḥkarmaṭhānām
Dat.karmaṭhāyaikarmaṭhābhyāmkarmaṭhābhyaḥ
Instr.karmaṭhayākarmaṭhābhyāmkarmaṭhābhiḥ
Acc.karmaṭhāmkarmaṭhekarmaṭhāḥ
Abl.karmaṭhāyāḥkarmaṭhābhyāmkarmaṭhābhyaḥ
Loc.karmaṭhāyāmkarmaṭhayoḥkarmaṭhāsu
Voc.karmaṭhekarmaṭhekarmaṭhāḥ


n.sg.du.pl.
Nom.karmaṭhamkarmaṭhekarmaṭhāni
Gen.karmaṭhasyakarmaṭhayoḥkarmaṭhānām
Dat.karmaṭhāyakarmaṭhābhyāmkarmaṭhebhyaḥ
Instr.karmaṭhenakarmaṭhābhyāmkarmaṭhaiḥ
Acc.karmaṭhamkarmaṭhekarmaṭhāni
Abl.karmaṭhātkarmaṭhābhyāmkarmaṭhebhyaḥ
Loc.karmaṭhekarmaṭhayoḥkarmaṭheṣu
Voc.karmaṭhakarmaṭhekarmaṭhāni





Monier-Williams Sanskrit-English Dictionary

 कर्मठ [ karmaṭha ] [ karmaṭha m. f. n. capable of work , skilful or clever in work , clever Lit. Pāṇ. Lit. Bhaṭṭ.

  working diligently , eagerly engaged in sacred actions or rites Lit. Rājat.

  [ karmaṭha m. the director and performer of a sacrifice Lit. W.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,