Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पैशाच

पैशाच /paiśāca/ относящийся к демону, демонический

Adj., m./n./f.

m.sg.du.pl.
Nom.paiśācaḥpaiśācaupaiśācāḥ
Gen.paiśācasyapaiśācayoḥpaiśācānām
Dat.paiśācāyapaiśācābhyāmpaiśācebhyaḥ
Instr.paiśācenapaiśācābhyāmpaiśācaiḥ
Acc.paiśācampaiśācaupaiśācān
Abl.paiśācātpaiśācābhyāmpaiśācebhyaḥ
Loc.paiśācepaiśācayoḥpaiśāceṣu
Voc.paiśācapaiśācaupaiśācāḥ


f.sg.du.pl.
Nom.paiśācīpaiśācyaupaiśācyaḥ
Gen.paiśācyāḥpaiśācyoḥpaiśācīnām
Dat.paiśācyaipaiśācībhyāmpaiśācībhyaḥ
Instr.paiśācyāpaiśācībhyāmpaiśācībhiḥ
Acc.paiśācīmpaiśācyaupaiśācīḥ
Abl.paiśācyāḥpaiśācībhyāmpaiśācībhyaḥ
Loc.paiśācyāmpaiśācyoḥpaiśācīṣu
Voc.paiśācipaiśācyaupaiśācyaḥ


n.sg.du.pl.
Nom.paiśācampaiśācepaiśācāni
Gen.paiśācasyapaiśācayoḥpaiśācānām
Dat.paiśācāyapaiśācābhyāmpaiśācebhyaḥ
Instr.paiśācenapaiśācābhyāmpaiśācaiḥ
Acc.paiśācampaiśācepaiśācāni
Abl.paiśācātpaiśācābhyāmpaiśācebhyaḥ
Loc.paiśācepaiśācayoḥpaiśāceṣu
Voc.paiśācapaiśācepaiśācāni





Monier-Williams Sanskrit-English Dictionary

---

पैशाच [ paiśāca ] [ paiśāca ] m. f. n. relating or belonging to the Piśācas , demon-like , infernal Lit. GṛS. Lit. Mn. Lit. MBh. (with [ graha ] m. demoniacal possession Lit. MBh.)

[ paiśāca ] m. a Piśāca or kind of demon (also as N. of a tribe) Lit. MBh. ( cf. g. [ parśv-ādi ] )

the eighth or lowest form of marriage (when a lover secretly embraces a damsel either sleeping or intoxicated or disordered in her intellect) Lit. Mn. iii , 34

[ paiśācī ] f. a present made at a religious ceremony to secure friendly regard Lit. W.

[ paiśāca ] m. (in dram.) a sort of jargon spoken by demons on the stage ( cf. [ piśāca-bhāṣā ] )

night Lit. L.

n. N. of wk.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,