Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

श्राव्य

श्राव्य /śrāvya/ (pn. от श्रु ) который должен быть услышанным или оглашённым

Adj., m./n./f.

m.sg.du.pl.
Nom.śrāvyaḥśrāvyauśrāvyāḥ
Gen.śrāvyasyaśrāvyayoḥśrāvyāṇām
Dat.śrāvyāyaśrāvyābhyāmśrāvyebhyaḥ
Instr.śrāvyeṇaśrāvyābhyāmśrāvyaiḥ
Acc.śrāvyamśrāvyauśrāvyān
Abl.śrāvyātśrāvyābhyāmśrāvyebhyaḥ
Loc.śrāvyeśrāvyayoḥśrāvyeṣu
Voc.śrāvyaśrāvyauśrāvyāḥ


f.sg.du.pl.
Nom.śrāvyāśrāvyeśrāvyāḥ
Gen.śrāvyāyāḥśrāvyayoḥśrāvyāṇām
Dat.śrāvyāyaiśrāvyābhyāmśrāvyābhyaḥ
Instr.śrāvyayāśrāvyābhyāmśrāvyābhiḥ
Acc.śrāvyāmśrāvyeśrāvyāḥ
Abl.śrāvyāyāḥśrāvyābhyāmśrāvyābhyaḥ
Loc.śrāvyāyāmśrāvyayoḥśrāvyāsu
Voc.śrāvyeśrāvyeśrāvyāḥ


n.sg.du.pl.
Nom.śrāvyamśrāvyeśrāvyāṇi
Gen.śrāvyasyaśrāvyayoḥśrāvyāṇām
Dat.śrāvyāyaśrāvyābhyāmśrāvyebhyaḥ
Instr.śrāvyeṇaśrāvyābhyāmśrāvyaiḥ
Acc.śrāvyamśrāvyeśrāvyāṇi
Abl.śrāvyātśrāvyābhyāmśrāvyebhyaḥ
Loc.śrāvyeśrāvyayoḥśrāvyeṣu
Voc.śrāvyaśrāvyeśrāvyāṇi





Monier-Williams Sanskrit-English Dictionary
---

 श्राव्य [ śrāvya ] [ śrāvya ] m. f. n. audible , to be heard , worth hearing Lit. R. Lit. Kathās. Lit. Sāh.

  to be announced or proclaimed Lit. MBh.

  to be apprized or informed Lit. ib.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,