Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शुचिष्मन्त्

शुचिष्मन्त् /śuciṣmant/ сияющий, лучистый

Adj., m./n./f.

m.sg.du.pl.
Nom.śuciṣmānśuciṣmantauśuciṣmantaḥ
Gen.śuciṣmataḥśuciṣmatoḥśuciṣmatām
Dat.śuciṣmateśuciṣmadbhyāmśuciṣmadbhyaḥ
Instr.śuciṣmatāśuciṣmadbhyāmśuciṣmadbhiḥ
Acc.śuciṣmantamśuciṣmantauśuciṣmataḥ
Abl.śuciṣmataḥśuciṣmadbhyāmśuciṣmadbhyaḥ
Loc.śuciṣmatiśuciṣmatoḥśuciṣmatsu
Voc.śuciṣmanśuciṣmantauśuciṣmantaḥ


f.sg.du.pl.
Nom.śuciṣmatāśuciṣmateśuciṣmatāḥ
Gen.śuciṣmatāyāḥśuciṣmatayoḥśuciṣmatānām
Dat.śuciṣmatāyaiśuciṣmatābhyāmśuciṣmatābhyaḥ
Instr.śuciṣmatayāśuciṣmatābhyāmśuciṣmatābhiḥ
Acc.śuciṣmatāmśuciṣmateśuciṣmatāḥ
Abl.śuciṣmatāyāḥśuciṣmatābhyāmśuciṣmatābhyaḥ
Loc.śuciṣmatāyāmśuciṣmatayoḥśuciṣmatāsu
Voc.śuciṣmateśuciṣmateśuciṣmatāḥ


n.sg.du.pl.
Nom.śuciṣmatśuciṣmantī, śuciṣmatīśuciṣmanti
Gen.śuciṣmataḥśuciṣmatoḥśuciṣmatām
Dat.śuciṣmateśuciṣmadbhyāmśuciṣmadbhyaḥ
Instr.śuciṣmatāśuciṣmadbhyāmśuciṣmadbhiḥ
Acc.śuciṣmatśuciṣmantī, śuciṣmatīśuciṣmanti
Abl.śuciṣmataḥśuciṣmadbhyāmśuciṣmadbhyaḥ
Loc.śuciṣmatiśuciṣmatoḥśuciṣmatsu
Voc.śuciṣmatśuciṣmantī, śuciṣmatīśuciṣmanti





Monier-Williams Sanskrit-English Dictionary

 शुचिष्मत् [ śuciṣmat ] [ śuciṣ-mat ] m. f. n. ( fr. [ śucis ] = [ śocis ] + [ mat ] ) shining , radiant Lit. RV.

  [ śuciṣmat m. N. of a son of Kardama Lit. Cat.

  [ śuciṣmatī f. N. of the mother of Agni Lit. ib.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,