Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नन्दिवर्धन

नन्दिवर्धन /nandi-vardhana/ см. नन्दिकर

Adj., m./n./f.

m.sg.du.pl.
Nom.nandivardhanaḥnandivardhanaunandivardhanāḥ
Gen.nandivardhanasyanandivardhanayoḥnandivardhanānām
Dat.nandivardhanāyanandivardhanābhyāmnandivardhanebhyaḥ
Instr.nandivardhanenanandivardhanābhyāmnandivardhanaiḥ
Acc.nandivardhanamnandivardhanaunandivardhanān
Abl.nandivardhanātnandivardhanābhyāmnandivardhanebhyaḥ
Loc.nandivardhanenandivardhanayoḥnandivardhaneṣu
Voc.nandivardhananandivardhanaunandivardhanāḥ


f.sg.du.pl.
Nom.nandivardhanānandivardhanenandivardhanāḥ
Gen.nandivardhanāyāḥnandivardhanayoḥnandivardhanānām
Dat.nandivardhanāyainandivardhanābhyāmnandivardhanābhyaḥ
Instr.nandivardhanayānandivardhanābhyāmnandivardhanābhiḥ
Acc.nandivardhanāmnandivardhanenandivardhanāḥ
Abl.nandivardhanāyāḥnandivardhanābhyāmnandivardhanābhyaḥ
Loc.nandivardhanāyāmnandivardhanayoḥnandivardhanāsu
Voc.nandivardhanenandivardhanenandivardhanāḥ


n.sg.du.pl.
Nom.nandivardhanamnandivardhanenandivardhanāni
Gen.nandivardhanasyanandivardhanayoḥnandivardhanānām
Dat.nandivardhanāyanandivardhanābhyāmnandivardhanebhyaḥ
Instr.nandivardhanenanandivardhanābhyāmnandivardhanaiḥ
Acc.nandivardhanamnandivardhanenandivardhanāni
Abl.nandivardhanātnandivardhanābhyāmnandivardhanebhyaḥ
Loc.nandivardhanenandivardhanayoḥnandivardhaneṣu
Voc.nandivardhananandivardhanenandivardhanāni





Monier-Williams Sanskrit-English Dictionary

---

  नन्दिवर्धन [ nandivardhana ] [ nandi-vardhana ] m. f. n. increasing pleasure , promoting happiness ( with gen.) Lit. MBh. Lit. BhP.

   [ nandivardhana ] m. son Lit. MBh. Lit. R.

   friend Lit. L.

   the end of a half-month , the day of full moon or of new moon Lit. L.

   a partic. form of temple Lit. Var. ( cf. [ nandana ] and [ °din ] )

   (in music) a kind of measure

   N. of Śiva Lit. MBh.

   of a prince (son of Udāvasu) Lit. R. Lit. VP.

   of a son of Janaka Lit. VP.

   of a son of Udayâśva Lit. L.

   of a son of Rājaka Lit. BhP.

   of a son of A-jaya Lit. ib.

   of a brother of Mahāvīra

   N. of a town Lit. Siṃhâs.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,