Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आरण्यक

आरण्यक /āraṇyaka/
1. см. आर्ण्य
2. m.
1) лесной житель
2) отшельник
3. n. назв. религиозно-философских трактатов, являющихся комментариями к Сам-хитам. Араньяки примыкают к Брахманам и тесно связаны с Упанишадами. Араньяк четыре: Брихадараньяка, Тайттирия, Айтарея и Каушитаки; см. संहिता 2), ब्राह्मण 3, उपनिषद् 2)

Adj., m./n./f.

m.sg.du.pl.
Nom.āraṇyakaḥāraṇyakauāraṇyakāḥ
Gen.āraṇyakasyaāraṇyakayoḥāraṇyakānām
Dat.āraṇyakāyaāraṇyakābhyāmāraṇyakebhyaḥ
Instr.āraṇyakenaāraṇyakābhyāmāraṇyakaiḥ
Acc.āraṇyakamāraṇyakauāraṇyakān
Abl.āraṇyakātāraṇyakābhyāmāraṇyakebhyaḥ
Loc.āraṇyakeāraṇyakayoḥāraṇyakeṣu
Voc.āraṇyakaāraṇyakauāraṇyakāḥ


f.sg.du.pl.
Nom.āraṇyakāāraṇyakeāraṇyakāḥ
Gen.āraṇyakāyāḥāraṇyakayoḥāraṇyakānām
Dat.āraṇyakāyaiāraṇyakābhyāmāraṇyakābhyaḥ
Instr.āraṇyakayāāraṇyakābhyāmāraṇyakābhiḥ
Acc.āraṇyakāmāraṇyakeāraṇyakāḥ
Abl.āraṇyakāyāḥāraṇyakābhyāmāraṇyakābhyaḥ
Loc.āraṇyakāyāmāraṇyakayoḥāraṇyakāsu
Voc.āraṇyakeāraṇyakeāraṇyakāḥ


n.sg.du.pl.
Nom.āraṇyakamāraṇyakeāraṇyakāni
Gen.āraṇyakasyaāraṇyakayoḥāraṇyakānām
Dat.āraṇyakāyaāraṇyakābhyāmāraṇyakebhyaḥ
Instr.āraṇyakenaāraṇyakābhyāmāraṇyakaiḥ
Acc.āraṇyakamāraṇyakeāraṇyakāni
Abl.āraṇyakātāraṇyakābhyāmāraṇyakebhyaḥ
Loc.āraṇyakeāraṇyakayoḥāraṇyakeṣu
Voc.āraṇyakaāraṇyakeāraṇyakāni




существительное, м.р.

sg.du.pl.
Nom.āraṇyakaḥāraṇyakauāraṇyakāḥ
Gen.āraṇyakasyaāraṇyakayoḥāraṇyakānām
Dat.āraṇyakāyaāraṇyakābhyāmāraṇyakebhyaḥ
Instr.āraṇyakenaāraṇyakābhyāmāraṇyakaiḥ
Acc.āraṇyakamāraṇyakauāraṇyakān
Abl.āraṇyakātāraṇyakābhyāmāraṇyakebhyaḥ
Loc.āraṇyakeāraṇyakayoḥāraṇyakeṣu
Voc.āraṇyakaāraṇyakauāraṇyakāḥ



Monier-Williams Sanskrit-English Dictionary

 आरण्यक [ āraṇyaka ] [ āraṇyaka m. f. n. forest , wild , forest-born , produced in a forest , relating to a forest or a forest animal , (the [ āraṇyakam parva ] of the Mahā-bhārata is either the whole third book or only the first section of it)

  [ āraṇyaka m. a forester , an inhabitant of the woods Lit. MBh. Lit. Ragh.

  n. N. of a class of religious and philosophical writings closely connected with the Brāhmaṇas and called Āraṇyakas because either composed in forests or studied there , (the Upanishads are considered to be attached to them.)






смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,