Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नभःसिन्धु

नभःसिन्धु /nabhaḥ-sindhu/ f. Небесная река — эпитет Ганга

sg.du.pl.
Nom.nabhaḥsindhuḥnabhaḥsindhūnabhaḥsindhavaḥ
Gen.nabhaḥsindhvāḥ, nabhaḥsindhoḥnabhaḥsindhvoḥnabhaḥsindhūnām
Dat.nabhaḥsindhvai, nabhaḥsindhavenabhaḥsindhubhyāmnabhaḥsindhubhyaḥ
Instr.nabhaḥsindhvānabhaḥsindhubhyāmnabhaḥsindhubhiḥ
Acc.nabhaḥsindhumnabhaḥsindhūnabhaḥsindhūḥ
Abl.nabhaḥsindhvāḥ, nabhaḥsindhoḥnabhaḥsindhubhyāmnabhaḥsindhubhyaḥ
Loc.nabhaḥsindhvām, nabhaḥsindhaunabhaḥsindhvoḥnabhaḥsindhuṣu
Voc.nabhaḥsindhonabhaḥsindhūnabhaḥsindhavaḥ



Monier-Williams Sanskrit-English Dictionary

---

  नभःसिन्धु [ nabhaḥsindhu ] [ nabhaḥ-sindhu ] f. the celestial Ganges

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,