Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

औक्ष

औक्ष /aukṣa/ бычий

Adj., m./n./f.

m.sg.du.pl.
Nom.aukṣaḥaukṣauaukṣāḥ
Gen.aukṣasyaaukṣayoḥaukṣāṇām
Dat.aukṣāyaaukṣābhyāmaukṣebhyaḥ
Instr.aukṣeṇaaukṣābhyāmaukṣaiḥ
Acc.aukṣamaukṣauaukṣān
Abl.aukṣātaukṣābhyāmaukṣebhyaḥ
Loc.aukṣeaukṣayoḥaukṣeṣu
Voc.aukṣaaukṣauaukṣāḥ


f.sg.du.pl.
Nom.aukṣīaukṣyauaukṣyaḥ
Gen.aukṣyāḥaukṣyoḥaukṣīṇām
Dat.aukṣyaiaukṣībhyāmaukṣībhyaḥ
Instr.aukṣyāaukṣībhyāmaukṣībhiḥ
Acc.aukṣīmaukṣyauaukṣīḥ
Abl.aukṣyāḥaukṣībhyāmaukṣībhyaḥ
Loc.aukṣyāmaukṣyoḥaukṣīṣu
Voc.aukṣiaukṣyauaukṣyaḥ


n.sg.du.pl.
Nom.aukṣamaukṣeaukṣāṇi
Gen.aukṣasyaaukṣayoḥaukṣāṇām
Dat.aukṣāyaaukṣābhyāmaukṣebhyaḥ
Instr.aukṣeṇaaukṣābhyāmaukṣaiḥ
Acc.aukṣamaukṣeaukṣāṇi
Abl.aukṣātaukṣābhyāmaukṣebhyaḥ
Loc.aukṣeaukṣayoḥaukṣeṣu
Voc.aukṣaaukṣeaukṣāṇi





Monier-Williams Sanskrit-English Dictionary

औक्ष [ aukṣa ] [ aukṣá m. f. n. ( fr. [ ukṣan ] ) coming from or belonging to a bull Lit. AV. ii , 36 , 7 Lit. Kauś. Lit. Pāṇ. 6-4 , 173

[ aukṣa n. a multitude of bulls Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,