Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

श्रावण

श्रावण II /śrāvaṇa/
1. относящийся к Лунному дому ; см. श्रवण II 2;
2. m. назв. пятого месяца индийского календаря; соотв. июлю — августу

Adj., m./n./f.

m.sg.du.pl.
Nom.śrāvaṇaḥśrāvaṇauśrāvaṇāḥ
Gen.śrāvaṇasyaśrāvaṇayoḥśrāvaṇānām
Dat.śrāvaṇāyaśrāvaṇābhyāmśrāvaṇebhyaḥ
Instr.śrāvaṇenaśrāvaṇābhyāmśrāvaṇaiḥ
Acc.śrāvaṇamśrāvaṇauśrāvaṇān
Abl.śrāvaṇātśrāvaṇābhyāmśrāvaṇebhyaḥ
Loc.śrāvaṇeśrāvaṇayoḥśrāvaṇeṣu
Voc.śrāvaṇaśrāvaṇauśrāvaṇāḥ


f.sg.du.pl.
Nom.śrāvaṇīśrāvaṇyauśrāvaṇyaḥ
Gen.śrāvaṇyāḥśrāvaṇyoḥśrāvaṇīnām
Dat.śrāvaṇyaiśrāvaṇībhyāmśrāvaṇībhyaḥ
Instr.śrāvaṇyāśrāvaṇībhyāmśrāvaṇībhiḥ
Acc.śrāvaṇīmśrāvaṇyauśrāvaṇīḥ
Abl.śrāvaṇyāḥśrāvaṇībhyāmśrāvaṇībhyaḥ
Loc.śrāvaṇyāmśrāvaṇyoḥśrāvaṇīṣu
Voc.śrāvaṇiśrāvaṇyauśrāvaṇyaḥ


n.sg.du.pl.
Nom.śrāvaṇamśrāvaṇeśrāvaṇāni
Gen.śrāvaṇasyaśrāvaṇayoḥśrāvaṇānām
Dat.śrāvaṇāyaśrāvaṇābhyāmśrāvaṇebhyaḥ
Instr.śrāvaṇenaśrāvaṇābhyāmśrāvaṇaiḥ
Acc.śrāvaṇamśrāvaṇeśrāvaṇāni
Abl.śrāvaṇātśrāvaṇābhyāmśrāvaṇebhyaḥ
Loc.śrāvaṇeśrāvaṇayoḥśrāvaṇeṣu
Voc.śrāvaṇaśrāvaṇeśrāvaṇāni




существительное, м.р.

sg.du.pl.
Nom.śrāvaṇaḥśrāvaṇauśrāvaṇāḥ
Gen.śrāvaṇasyaśrāvaṇayoḥśrāvaṇānām
Dat.śrāvaṇāyaśrāvaṇābhyāmśrāvaṇebhyaḥ
Instr.śrāvaṇenaśrāvaṇābhyāmśrāvaṇaiḥ
Acc.śrāvaṇamśrāvaṇauśrāvaṇān
Abl.śrāvaṇātśrāvaṇābhyāmśrāvaṇebhyaḥ
Loc.śrāvaṇeśrāvaṇayoḥśrāvaṇeṣu
Voc.śrāvaṇaśrāvaṇauśrāvaṇāḥ



Monier-Williams Sanskrit-English Dictionary
---

 श्रावण [ śrāvaṇa ] [ śrāvaṇa ]2 m. f. n. relating to or produced under the Nakshatra Śravaṇa

  [ śrāvaṇa ] m. ( with or scil. [ mās ] or [ māsa ] ) N. of one of the twelve Hindū months (generally rainy and corresponding to July-August) Lit. Suśr. Lit. GṛS. Lit. Yājñ.

  [ śrāvaṇī ] f. see below

  [ śrāvaṇa ] n. = next Lit. GṛS.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,