Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अज्येष्ठवृत्ति

अज्येष्ठवृत्ति /ajyeṣṭha-vṛtti/ не поступающий как должно старшему брату

Adj., m./n./f.

m.sg.du.pl.
Nom.ajyeṣṭhavṛttiḥajyeṣṭhavṛttīajyeṣṭhavṛttayaḥ
Gen.ajyeṣṭhavṛtteḥajyeṣṭhavṛttyoḥajyeṣṭhavṛttīnām
Dat.ajyeṣṭhavṛttayeajyeṣṭhavṛttibhyāmajyeṣṭhavṛttibhyaḥ
Instr.ajyeṣṭhavṛttināajyeṣṭhavṛttibhyāmajyeṣṭhavṛttibhiḥ
Acc.ajyeṣṭhavṛttimajyeṣṭhavṛttīajyeṣṭhavṛttīn
Abl.ajyeṣṭhavṛtteḥajyeṣṭhavṛttibhyāmajyeṣṭhavṛttibhyaḥ
Loc.ajyeṣṭhavṛttauajyeṣṭhavṛttyoḥajyeṣṭhavṛttiṣu
Voc.ajyeṣṭhavṛtteajyeṣṭhavṛttīajyeṣṭhavṛttayaḥ


f.sg.du.pl.
Nom.ajyeṣṭhavṛtti_āajyeṣṭhavṛtti_eajyeṣṭhavṛtti_āḥ
Gen.ajyeṣṭhavṛtti_āyāḥajyeṣṭhavṛtti_ayoḥajyeṣṭhavṛtti_ānām
Dat.ajyeṣṭhavṛtti_āyaiajyeṣṭhavṛtti_ābhyāmajyeṣṭhavṛtti_ābhyaḥ
Instr.ajyeṣṭhavṛtti_ayāajyeṣṭhavṛtti_ābhyāmajyeṣṭhavṛtti_ābhiḥ
Acc.ajyeṣṭhavṛtti_āmajyeṣṭhavṛtti_eajyeṣṭhavṛtti_āḥ
Abl.ajyeṣṭhavṛtti_āyāḥajyeṣṭhavṛtti_ābhyāmajyeṣṭhavṛtti_ābhyaḥ
Loc.ajyeṣṭhavṛtti_āyāmajyeṣṭhavṛtti_ayoḥajyeṣṭhavṛtti_āsu
Voc.ajyeṣṭhavṛtti_eajyeṣṭhavṛtti_eajyeṣṭhavṛtti_āḥ


n.sg.du.pl.
Nom.ajyeṣṭhavṛttiajyeṣṭhavṛttinīajyeṣṭhavṛttīni
Gen.ajyeṣṭhavṛttinaḥajyeṣṭhavṛttinoḥajyeṣṭhavṛttīnām
Dat.ajyeṣṭhavṛttineajyeṣṭhavṛttibhyāmajyeṣṭhavṛttibhyaḥ
Instr.ajyeṣṭhavṛttināajyeṣṭhavṛttibhyāmajyeṣṭhavṛttibhiḥ
Acc.ajyeṣṭhavṛttiajyeṣṭhavṛttinīajyeṣṭhavṛttīni
Abl.ajyeṣṭhavṛttinaḥajyeṣṭhavṛttibhyāmajyeṣṭhavṛttibhyaḥ
Loc.ajyeṣṭhavṛttiniajyeṣṭhavṛttinoḥajyeṣṭhavṛttiṣu
Voc.ajyeṣṭhavṛttiajyeṣṭhavṛttinīajyeṣṭhavṛttīni





Monier-Williams Sanskrit-English Dictionary

  अज्येष्ठवृत्ति [ ajyeṣṭhavṛtti ] [ a-jyeṣṭhá-vṛtti ] m. f. n. not behaving as the eldest brother ( ( Lit. Mn. ix , 110 ) ) , or ( [ ajyeṣṭha-vṛtti ] ) behaving like one who has no elder brother.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,