Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

जिह्वामूल

जिह्वामूल /jihvā-mūla/ n. анат. корень (основание) языка

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.jihvāmūlamjihvāmūlejihvāmūlāni
Gen.jihvāmūlasyajihvāmūlayoḥjihvāmūlānām
Dat.jihvāmūlāyajihvāmūlābhyāmjihvāmūlebhyaḥ
Instr.jihvāmūlenajihvāmūlābhyāmjihvāmūlaiḥ
Acc.jihvāmūlamjihvāmūlejihvāmūlāni
Abl.jihvāmūlātjihvāmūlābhyāmjihvāmūlebhyaḥ
Loc.jihvāmūlejihvāmūlayoḥjihvāmūleṣu
Voc.jihvāmūlajihvāmūlejihvāmūlāni



Monier-Williams Sanskrit-English Dictionary

---

  जिह्वामूल [ jihvāmūla ] [ jihvā́-mūlá ] n. the root of the tongue Lit. AV. i , 34 , 2 Lit. Prāt.

   Śikshā Lit. Pāṇ. 4-3 , 62.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,