Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सधस्त्ह

सधस्त्ह /sadha-stha/
1. присутствующий
2. n.
1) публичное место
2) родина

Adj., m./n./f.

m.sg.du.pl.
Nom.sadhasthaḥsadhasthausadhasthāḥ
Gen.sadhasthasyasadhasthayoḥsadhasthānām
Dat.sadhasthāyasadhasthābhyāmsadhasthebhyaḥ
Instr.sadhasthenasadhasthābhyāmsadhasthaiḥ
Acc.sadhasthamsadhasthausadhasthān
Abl.sadhasthātsadhasthābhyāmsadhasthebhyaḥ
Loc.sadhasthesadhasthayoḥsadhastheṣu
Voc.sadhasthasadhasthausadhasthāḥ


f.sg.du.pl.
Nom.sadhasthāsadhasthesadhasthāḥ
Gen.sadhasthāyāḥsadhasthayoḥsadhasthānām
Dat.sadhasthāyaisadhasthābhyāmsadhasthābhyaḥ
Instr.sadhasthayāsadhasthābhyāmsadhasthābhiḥ
Acc.sadhasthāmsadhasthesadhasthāḥ
Abl.sadhasthāyāḥsadhasthābhyāmsadhasthābhyaḥ
Loc.sadhasthāyāmsadhasthayoḥsadhasthāsu
Voc.sadhasthesadhasthesadhasthāḥ


n.sg.du.pl.
Nom.sadhasthamsadhasthesadhasthāni
Gen.sadhasthasyasadhasthayoḥsadhasthānām
Dat.sadhasthāyasadhasthābhyāmsadhasthebhyaḥ
Instr.sadhasthenasadhasthābhyāmsadhasthaiḥ
Acc.sadhasthamsadhasthesadhasthāni
Abl.sadhasthātsadhasthābhyāmsadhasthebhyaḥ
Loc.sadhasthesadhasthayoḥsadhastheṣu
Voc.sadhasthasadhasthesadhasthāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.sadhasthamsadhasthesadhasthāni
Gen.sadhasthasyasadhasthayoḥsadhasthānām
Dat.sadhasthāyasadhasthābhyāmsadhasthebhyaḥ
Instr.sadhasthenasadhasthābhyāmsadhasthaiḥ
Acc.sadhasthamsadhasthesadhasthāni
Abl.sadhasthātsadhasthābhyāmsadhasthebhyaḥ
Loc.sadhasthesadhasthayoḥsadhastheṣu
Voc.sadhasthasadhasthesadhasthāni



Monier-Williams Sanskrit-English Dictionary

---

  सधस्थ [ sadhastha ] [ sadhá-stha ] m. f. n. ( [ sadhá- ] ) " standing together " , present Lit. RV. Lit. AV.

   [ sadhastha ] n. " place where people stand together " , place of meeting , any place , spot , abode , home , region , world Lit. ib. Lit. VS.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,