Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भविष्यपुराण

भविष्यपुराण /bhaviṣya-purāṇa/ n. назв. одной из Пуран; см. पुराण 2

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.bhaviṣyapurāṇambhaviṣyapurāṇebhaviṣyapurāṇāni
Gen.bhaviṣyapurāṇasyabhaviṣyapurāṇayoḥbhaviṣyapurāṇānām
Dat.bhaviṣyapurāṇāyabhaviṣyapurāṇābhyāmbhaviṣyapurāṇebhyaḥ
Instr.bhaviṣyapurāṇenabhaviṣyapurāṇābhyāmbhaviṣyapurāṇaiḥ
Acc.bhaviṣyapurāṇambhaviṣyapurāṇebhaviṣyapurāṇāni
Abl.bhaviṣyapurāṇātbhaviṣyapurāṇābhyāmbhaviṣyapurāṇebhyaḥ
Loc.bhaviṣyapurāṇebhaviṣyapurāṇayoḥbhaviṣyapurāṇeṣu
Voc.bhaviṣyapurāṇabhaviṣyapurāṇebhaviṣyapurāṇāni



Monier-Williams Sanskrit-English Dictionary

---

  भविष्यपुराण [ bhaviṣyapurāṇa ] [ bhaviṣya-purāṇa ] n. N. of one of the 18 Purāṇas (the original of which is said to have been a revelation of future events by Brahmā ; it is rather a manual of religious rites and observances Lit. IW. 512 n. 1)

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,