Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

निरर्थ

निरर्थ /nirartha/
1.
1) бесполезный, бесцельный
2) бессмысленный
2. m.
1) вред, убыток
2) вздор, чушь, бессмыслица

Adj., m./n./f.

m.sg.du.pl.
Nom.nirarthaḥnirarthaunirarthāḥ
Gen.nirarthasyanirarthayoḥnirarthānām
Dat.nirarthāyanirarthābhyāmnirarthebhyaḥ
Instr.nirarthenanirarthābhyāmnirarthaiḥ
Acc.nirarthamnirarthaunirarthān
Abl.nirarthātnirarthābhyāmnirarthebhyaḥ
Loc.nirarthenirarthayoḥnirartheṣu
Voc.nirarthanirarthaunirarthāḥ


f.sg.du.pl.
Nom.nirarthānirarthenirarthāḥ
Gen.nirarthāyāḥnirarthayoḥnirarthānām
Dat.nirarthāyainirarthābhyāmnirarthābhyaḥ
Instr.nirarthayānirarthābhyāmnirarthābhiḥ
Acc.nirarthāmnirarthenirarthāḥ
Abl.nirarthāyāḥnirarthābhyāmnirarthābhyaḥ
Loc.nirarthāyāmnirarthayoḥnirarthāsu
Voc.nirarthenirarthenirarthāḥ


n.sg.du.pl.
Nom.nirarthamnirarthenirarthāni
Gen.nirarthasyanirarthayoḥnirarthānām
Dat.nirarthāyanirarthābhyāmnirarthebhyaḥ
Instr.nirarthenanirarthābhyāmnirarthaiḥ
Acc.nirarthamnirarthenirarthāni
Abl.nirarthātnirarthābhyāmnirarthebhyaḥ
Loc.nirarthenirarthayoḥnirartheṣu
Voc.nirarthanirarthenirarthāni




существительное, м.р.

sg.du.pl.
Nom.nirarthaḥnirarthaunirarthāḥ
Gen.nirarthasyanirarthayoḥnirarthānām
Dat.nirarthāyanirarthābhyāmnirarthebhyaḥ
Instr.nirarthenanirarthābhyāmnirarthaiḥ
Acc.nirarthamnirarthaunirarthān
Abl.nirarthātnirarthābhyāmnirarthebhyaḥ
Loc.nirarthenirarthayoḥnirartheṣu
Voc.nirarthanirarthaunirarthāḥ



Monier-Williams Sanskrit-English Dictionary

---

  निरर्थ [ nirartha ] [ nir-artha ] m. f. n. void of wealth , poor Lit. Mṛicch.

   useless , vain ( [ -kalaha ] , a useless quarrel Lit. MBh.)

   meaningless ( [ -tā ] Lit. MārkP.)

   (a consonant) having no following vowel Lit. VPrāt. Sch.

   [ nirartha ] m. ( [ °thá ] ) loss , detriment Lit. TĀr.

   m. pl. nonsense Lit. R.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,