Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वस्त्ययन

स्वस्त्ययन /svastyayana/ (/svasti + ayana/)
1. приносящий благословение
2. n. благословение

Adj., m./n./f.

m.sg.du.pl.
Nom.svastyayanaḥsvastyayanausvastyayanāḥ
Gen.svastyayanasyasvastyayanayoḥsvastyayanānām
Dat.svastyayanāyasvastyayanābhyāmsvastyayanebhyaḥ
Instr.svastyayanenasvastyayanābhyāmsvastyayanaiḥ
Acc.svastyayanamsvastyayanausvastyayanān
Abl.svastyayanātsvastyayanābhyāmsvastyayanebhyaḥ
Loc.svastyayanesvastyayanayoḥsvastyayaneṣu
Voc.svastyayanasvastyayanausvastyayanāḥ


f.sg.du.pl.
Nom.svastyayanīsvastyayanyausvastyayanyaḥ
Gen.svastyayanyāḥsvastyayanyoḥsvastyayanīnām
Dat.svastyayanyaisvastyayanībhyāmsvastyayanībhyaḥ
Instr.svastyayanyāsvastyayanībhyāmsvastyayanībhiḥ
Acc.svastyayanīmsvastyayanyausvastyayanīḥ
Abl.svastyayanyāḥsvastyayanībhyāmsvastyayanībhyaḥ
Loc.svastyayanyāmsvastyayanyoḥsvastyayanīṣu
Voc.svastyayanisvastyayanyausvastyayanyaḥ


n.sg.du.pl.
Nom.svastyayanamsvastyayanesvastyayanāni
Gen.svastyayanasyasvastyayanayoḥsvastyayanānām
Dat.svastyayanāyasvastyayanābhyāmsvastyayanebhyaḥ
Instr.svastyayanenasvastyayanābhyāmsvastyayanaiḥ
Acc.svastyayanamsvastyayanesvastyayanāni
Abl.svastyayanātsvastyayanābhyāmsvastyayanebhyaḥ
Loc.svastyayanesvastyayanayoḥsvastyayaneṣu
Voc.svastyayanasvastyayanesvastyayanāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.svastyayanamsvastyayanesvastyayanāni
Gen.svastyayanasyasvastyayanayoḥsvastyayanānām
Dat.svastyayanāyasvastyayanābhyāmsvastyayanebhyaḥ
Instr.svastyayanenasvastyayanābhyāmsvastyayanaiḥ
Acc.svastyayanamsvastyayanesvastyayanāni
Abl.svastyayanātsvastyayanābhyāmsvastyayanebhyaḥ
Loc.svastyayanesvastyayanayoḥsvastyayaneṣu
Voc.svastyayanasvastyayanesvastyayanāni



Monier-Williams Sanskrit-English Dictionary

---

  स्वस्त्ययन [ svastyayana ] [ svasty-ayana ] n. sg. and pl. (ifc. f ( [ ā ] ) .) auspicious progress , success Lit. Jātakam.

   blessing , benediction , congratulation (with Caus. of √ [ vac ] , " to ask for a blessing " ) Lit. AV.

   a Mantra recited for good luck or the recitation of such a Mantra Lit. W.

   a means of attaining prosperity Lit. Jātakam.

   a vessel full of water borne in front of a procession Lit. L.

   [ svastyayana ] m. f. n. bringing or causing good fortune , auspicious ( [ °tama ] , superl.) Lit. TBr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,