Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वविशय

स्वविशय /sva-viśaya/ m. своя страна; свой дом

существительное, м.р.

sg.du.pl.
Nom.svaviṣayaḥsvaviṣayausvaviṣayāḥ
Gen.svaviṣayasyasvaviṣayayoḥsvaviṣayāṇām
Dat.svaviṣayāyasvaviṣayābhyāmsvaviṣayebhyaḥ
Instr.svaviṣayeṇasvaviṣayābhyāmsvaviṣayaiḥ
Acc.svaviṣayamsvaviṣayausvaviṣayān
Abl.svaviṣayātsvaviṣayābhyāmsvaviṣayebhyaḥ
Loc.svaviṣayesvaviṣayayoḥsvaviṣayeṣu
Voc.svaviṣayasvaviṣayausvaviṣayāḥ



Monier-Williams Sanskrit-English Dictionary

---

  स्वविषय [ svaviṣaya ] [ svá-viṣaya ] m. one's own country , home ( [ kasmiṃś-cit sva-viṣaye ] , " in some part of his kingdom " ) Lit. MBh. Lit. R. Lit. Pañcat.

   one's own sphere or province Lit. BṛĀrUp. Sch.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,