Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पराधीन

पराधीन /parādhīna/ (/para + adhīna/)
1) зависимый, подчинённый
2) связанный (договором, словом)
3) поглощённый чем-либо (—о)

Adj., m./n./f.

m.sg.du.pl.
Nom.parādhīnaḥparādhīnauparādhīnāḥ
Gen.parādhīnasyaparādhīnayoḥparādhīnānām
Dat.parādhīnāyaparādhīnābhyāmparādhīnebhyaḥ
Instr.parādhīnenaparādhīnābhyāmparādhīnaiḥ
Acc.parādhīnamparādhīnauparādhīnān
Abl.parādhīnātparādhīnābhyāmparādhīnebhyaḥ
Loc.parādhīneparādhīnayoḥparādhīneṣu
Voc.parādhīnaparādhīnauparādhīnāḥ


f.sg.du.pl.
Nom.parādhīnāparādhīneparādhīnāḥ
Gen.parādhīnāyāḥparādhīnayoḥparādhīnānām
Dat.parādhīnāyaiparādhīnābhyāmparādhīnābhyaḥ
Instr.parādhīnayāparādhīnābhyāmparādhīnābhiḥ
Acc.parādhīnāmparādhīneparādhīnāḥ
Abl.parādhīnāyāḥparādhīnābhyāmparādhīnābhyaḥ
Loc.parādhīnāyāmparādhīnayoḥparādhīnāsu
Voc.parādhīneparādhīneparādhīnāḥ


n.sg.du.pl.
Nom.parādhīnamparādhīneparādhīnāni
Gen.parādhīnasyaparādhīnayoḥparādhīnānām
Dat.parādhīnāyaparādhīnābhyāmparādhīnebhyaḥ
Instr.parādhīnenaparādhīnābhyāmparādhīnaiḥ
Acc.parādhīnamparādhīneparādhīnāni
Abl.parādhīnātparādhīnābhyāmparādhīnebhyaḥ
Loc.parādhīneparādhīnayoḥparādhīneṣu
Voc.parādhīnaparādhīneparādhīnāni





Monier-Williams Sanskrit-English Dictionary

---

  पराधीन [ parādhīna ] [ parādhīna ] m. f. n. = [ °ra-vaśa ] Lit. Mn. Lit. MBh.

   (ifc.) entirely engaged in or intent upon or devoted to Lit. Kād. Lit. Rājat.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,