Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्थूलान्त्र

स्थूलान्त्र /sthūlāntra/ (/sthūla + antra/) n. анат. толстая или прямая кишка

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.sthūlāntramsthūlāntresthūlāntrāṇi
Gen.sthūlāntrasyasthūlāntrayoḥsthūlāntrāṇām
Dat.sthūlāntrāyasthūlāntrābhyāmsthūlāntrebhyaḥ
Instr.sthūlāntreṇasthūlāntrābhyāmsthūlāntraiḥ
Acc.sthūlāntramsthūlāntresthūlāntrāṇi
Abl.sthūlāntrātsthūlāntrābhyāmsthūlāntrebhyaḥ
Loc.sthūlāntresthūlāntrayoḥsthūlāntreṣu
Voc.sthūlāntrasthūlāntresthūlāntrāṇi



Monier-Williams Sanskrit-English Dictionary

---

  स्थूलान्त्र [ sthūlāntra ] [ sthūlāntra ] n. the larger intestine near the anus Lit. Yājñ. Lit. Suśr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,