Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ऋज्र

ऋज्र /ṛjra/ красноватый

Adj., m./n./f.

m.sg.du.pl.
Nom.ṛjraḥṛjrauṛjrāḥ
Gen.ṛjrasyaṛjrayoḥṛjrāṇām
Dat.ṛjrāyaṛjrābhyāmṛjrebhyaḥ
Instr.ṛjreṇaṛjrābhyāmṛjraiḥ
Acc.ṛjramṛjrauṛjrān
Abl.ṛjrātṛjrābhyāmṛjrebhyaḥ
Loc.ṛjreṛjrayoḥṛjreṣu
Voc.ṛjraṛjrauṛjrāḥ


f.sg.du.pl.
Nom.ṛjrāṛjreṛjrāḥ
Gen.ṛjrāyāḥṛjrayoḥṛjrāṇām
Dat.ṛjrāyaiṛjrābhyāmṛjrābhyaḥ
Instr.ṛjrayāṛjrābhyāmṛjrābhiḥ
Acc.ṛjrāmṛjreṛjrāḥ
Abl.ṛjrāyāḥṛjrābhyāmṛjrābhyaḥ
Loc.ṛjrāyāmṛjrayoḥṛjrāsu
Voc.ṛjreṛjreṛjrāḥ


n.sg.du.pl.
Nom.ṛjramṛjreṛjrāṇi
Gen.ṛjrasyaṛjrayoḥṛjrāṇām
Dat.ṛjrāyaṛjrābhyāmṛjrebhyaḥ
Instr.ṛjreṇaṛjrābhyāmṛjraiḥ
Acc.ṛjramṛjreṛjrāṇi
Abl.ṛjrātṛjrābhyāmṛjrebhyaḥ
Loc.ṛjreṛjrayoḥṛjreṣu
Voc.ṛjraṛjreṛjrāṇi





Monier-Williams Sanskrit-English Dictionary

ऋज्र [ ṛjra ] [ ṛjrá ]2 m. f. n. ( fr. √ [ rañj ] ) , red , reddish , ruddy

( ( cf. [ árjuna ] ; Gk. 1 , 2 ; Lat. (argentum) . ) )







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,