Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वर्जनिय

वर्जनिय /varjaniya/ (pn. от वर्ज् ) которого надлежит избегать

Adj., m./n./f.

m.sg.du.pl.
Nom.varjanīyaḥvarjanīyauvarjanīyāḥ
Gen.varjanīyasyavarjanīyayoḥvarjanīyānām
Dat.varjanīyāyavarjanīyābhyāmvarjanīyebhyaḥ
Instr.varjanīyenavarjanīyābhyāmvarjanīyaiḥ
Acc.varjanīyamvarjanīyauvarjanīyān
Abl.varjanīyātvarjanīyābhyāmvarjanīyebhyaḥ
Loc.varjanīyevarjanīyayoḥvarjanīyeṣu
Voc.varjanīyavarjanīyauvarjanīyāḥ


f.sg.du.pl.
Nom.varjanīyāvarjanīyevarjanīyāḥ
Gen.varjanīyāyāḥvarjanīyayoḥvarjanīyānām
Dat.varjanīyāyaivarjanīyābhyāmvarjanīyābhyaḥ
Instr.varjanīyayāvarjanīyābhyāmvarjanīyābhiḥ
Acc.varjanīyāmvarjanīyevarjanīyāḥ
Abl.varjanīyāyāḥvarjanīyābhyāmvarjanīyābhyaḥ
Loc.varjanīyāyāmvarjanīyayoḥvarjanīyāsu
Voc.varjanīyevarjanīyevarjanīyāḥ


n.sg.du.pl.
Nom.varjanīyamvarjanīyevarjanīyāni
Gen.varjanīyasyavarjanīyayoḥvarjanīyānām
Dat.varjanīyāyavarjanīyābhyāmvarjanīyebhyaḥ
Instr.varjanīyenavarjanīyābhyāmvarjanīyaiḥ
Acc.varjanīyamvarjanīyevarjanīyāni
Abl.varjanīyātvarjanīyābhyāmvarjanīyebhyaḥ
Loc.varjanīyevarjanīyayoḥvarjanīyeṣu
Voc.varjanīyavarjanīyevarjanīyāni





Monier-Williams Sanskrit-English Dictionary

---

  वर्जनीय [ varjanīya ] [ varjanīya ] m. f. n. to be excluded or shunned or avoided , improper , censurable Lit. Mn. Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,