Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वयंवरण

स्वयंवरण /svayaṁ-varaṇa/ n. свободный выбор супруга кем-л. (—о)

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.svayaṃvaraṇamsvayaṃvaraṇesvayaṃvaraṇāni
Gen.svayaṃvaraṇasyasvayaṃvaraṇayoḥsvayaṃvaraṇānām
Dat.svayaṃvaraṇāyasvayaṃvaraṇābhyāmsvayaṃvaraṇebhyaḥ
Instr.svayaṃvaraṇenasvayaṃvaraṇābhyāmsvayaṃvaraṇaiḥ
Acc.svayaṃvaraṇamsvayaṃvaraṇesvayaṃvaraṇāni
Abl.svayaṃvaraṇātsvayaṃvaraṇābhyāmsvayaṃvaraṇebhyaḥ
Loc.svayaṃvaraṇesvayaṃvaraṇayoḥsvayaṃvaraṇeṣu
Voc.svayaṃvaraṇasvayaṃvaraṇesvayaṃvaraṇāni



Monier-Williams Sanskrit-English Dictionary

---

  स्वयंवरण [ svayaṃvaraṇa ] [ svayaṃ-varaṇa ] n. the free choice of a husband (= [ -vara ] ) Lit. Bālar.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,