Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

श्रावक

श्रावक /śrāvaka/
1. прислушивающийся к (—о)
2. m.
1) слушатель
2) ученик
3) последователь (Будды или Джины)

Adj., m./n./f.

m.sg.du.pl.
Nom.śrāvakaḥśrāvakauśrāvakāḥ
Gen.śrāvakasyaśrāvakayoḥśrāvakāṇām
Dat.śrāvakāyaśrāvakābhyāmśrāvakebhyaḥ
Instr.śrāvakeṇaśrāvakābhyāmśrāvakaiḥ
Acc.śrāvakamśrāvakauśrāvakān
Abl.śrāvakātśrāvakābhyāmśrāvakebhyaḥ
Loc.śrāvakeśrāvakayoḥśrāvakeṣu
Voc.śrāvakaśrāvakauśrāvakāḥ


f.sg.du.pl.
Nom.śrāvikāśrāvikeśrāvikāḥ
Gen.śrāvikāyāḥśrāvikayoḥśrāvikāṇām
Dat.śrāvikāyaiśrāvikābhyāmśrāvikābhyaḥ
Instr.śrāvikayāśrāvikābhyāmśrāvikābhiḥ
Acc.śrāvikāmśrāvikeśrāvikāḥ
Abl.śrāvikāyāḥśrāvikābhyāmśrāvikābhyaḥ
Loc.śrāvikāyāmśrāvikayoḥśrāvikāsu
Voc.śrāvikeśrāvikeśrāvikāḥ


n.sg.du.pl.
Nom.śrāvakamśrāvakeśrāvakāṇi
Gen.śrāvakasyaśrāvakayoḥśrāvakāṇām
Dat.śrāvakāyaśrāvakābhyāmśrāvakebhyaḥ
Instr.śrāvakeṇaśrāvakābhyāmśrāvakaiḥ
Acc.śrāvakamśrāvakeśrāvakāṇi
Abl.śrāvakātśrāvakābhyāmśrāvakebhyaḥ
Loc.śrāvakeśrāvakayoḥśrāvakeṣu
Voc.śrāvakaśrāvakeśrāvakāṇi




существительное, м.р.

sg.du.pl.
Nom.śrāvakaḥśrāvakauśrāvakāḥ
Gen.śrāvakasyaśrāvakayoḥśrāvakāṇām
Dat.śrāvakāyaśrāvakābhyāmśrāvakebhyaḥ
Instr.śrāvakeṇaśrāvakābhyāmśrāvakaiḥ
Acc.śrāvakamśrāvakauśrāvakān
Abl.śrāvakātśrāvakābhyāmśrāvakebhyaḥ
Loc.śrāvakeśrāvakayoḥśrāvakeṣu
Voc.śrāvakaśrāvakauśrāvakāḥ



Monier-Williams Sanskrit-English Dictionary
---

 श्रावक [ śrāvaka ] [ śrāvaka ] m. f. n. hearing , listening to (comp.) Lit. Vās.

  audible from afar Lit. Śiś.

  [ śrāvaka ] m. a pupil , disciple Lit. Mālatīm.

  a disciple of the Buddha (the disciples of the Hīna-yāna school are sometimes so called in contradistinction to the disciples of the Mahā-yāna school ; properly only those who heard the law from the Buddha's own lips have the name [ śrāvaka ] , and of these two , viz. Sāriputta and Moggallāna , were Agra-śrāvakas , " chief disciples " , while eighty , including Kāśyapa , Upāli , and Ānanda , were Mahā-śrāvakas or " great disciples " ) Lit. MWB. 47 , 75

  a Jaina disciple (regarded by orthodox Hindūs as a heretic) Lit. MW.

  a crow Lit. L.

  a sound audible from afar Lit. Śiś.

  that faculty of the voice which makes a sound audible to a distance Lit. L.

  [ śrāvikā ] f. see below.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,