Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वायत्त

स्वायत्त /svāyatta/ (/sva + āyatta/ ) зависящий только от себя самого

Adj., m./n./f.

m.sg.du.pl.
Nom.svāyattaḥsvāyattausvāyattāḥ
Gen.svāyattasyasvāyattayoḥsvāyattānām
Dat.svāyattāyasvāyattābhyāmsvāyattebhyaḥ
Instr.svāyattenasvāyattābhyāmsvāyattaiḥ
Acc.svāyattamsvāyattausvāyattān
Abl.svāyattātsvāyattābhyāmsvāyattebhyaḥ
Loc.svāyattesvāyattayoḥsvāyatteṣu
Voc.svāyattasvāyattausvāyattāḥ


f.sg.du.pl.
Nom.svāyattāsvāyattesvāyattāḥ
Gen.svāyattāyāḥsvāyattayoḥsvāyattānām
Dat.svāyattāyaisvāyattābhyāmsvāyattābhyaḥ
Instr.svāyattayāsvāyattābhyāmsvāyattābhiḥ
Acc.svāyattāmsvāyattesvāyattāḥ
Abl.svāyattāyāḥsvāyattābhyāmsvāyattābhyaḥ
Loc.svāyattāyāmsvāyattayoḥsvāyattāsu
Voc.svāyattesvāyattesvāyattāḥ


n.sg.du.pl.
Nom.svāyattamsvāyattesvāyattāni
Gen.svāyattasyasvāyattayoḥsvāyattānām
Dat.svāyattāyasvāyattābhyāmsvāyattebhyaḥ
Instr.svāyattenasvāyattābhyāmsvāyattaiḥ
Acc.svāyattamsvāyattesvāyattāni
Abl.svāyattātsvāyattābhyāmsvāyattebhyaḥ
Loc.svāyattesvāyattayoḥsvāyatteṣu
Voc.svāyattasvāyattesvāyattāni





Monier-Williams Sanskrit-English Dictionary
---

  स्वायत्त [ svāyatta ] [ svāyatta ] m. f. n. dependent on one's self , being under one's own control ( [ -tva ] n. ) Lit. Kathās. Lit. Daś. Lit. Rājat.

   uncontrolled by others , one's own master Lit. MW.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,