Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वता

स्वता /svatā/ f. чувство собственности

sg.du.pl.
Nom.svatāsvatesvatāḥ
Gen.svatāyāḥsvatayoḥsvatānām
Dat.svatāyaisvatābhyāmsvatābhyaḥ
Instr.svatayāsvatābhyāmsvatābhiḥ
Acc.svatāmsvatesvatāḥ
Abl.svatāyāḥsvatābhyāmsvatābhyaḥ
Loc.svatāyāmsvatayoḥsvatāsu
Voc.svatesvatesvatāḥ



Monier-Williams Sanskrit-English Dictionary

---

  स्वता [ svatā ] [ svá-tā ] f. the state of belonging to one's self , ownership ( [ -tām paśyati ] , " he thinks it belongs to him " ; [ rāja-svatām upapadyate ] , " it accrues to the king's ownership " ) Lit. Śak.

   = [ -tva ] Lit. MW.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,