Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वेपिष्ठ

वेपिष्ठ /vepiṣṭha/ (spv. от विप्र ) очень взволнованный или возбуждённый

Adj., m./n./f.

m.sg.du.pl.
Nom.vepiṣṭhaḥvepiṣṭhauvepiṣṭhāḥ
Gen.vepiṣṭhasyavepiṣṭhayoḥvepiṣṭhānām
Dat.vepiṣṭhāyavepiṣṭhābhyāmvepiṣṭhebhyaḥ
Instr.vepiṣṭhenavepiṣṭhābhyāmvepiṣṭhaiḥ
Acc.vepiṣṭhamvepiṣṭhauvepiṣṭhān
Abl.vepiṣṭhātvepiṣṭhābhyāmvepiṣṭhebhyaḥ
Loc.vepiṣṭhevepiṣṭhayoḥvepiṣṭheṣu
Voc.vepiṣṭhavepiṣṭhauvepiṣṭhāḥ


f.sg.du.pl.
Nom.vepiṣṭhāvepiṣṭhevepiṣṭhāḥ
Gen.vepiṣṭhāyāḥvepiṣṭhayoḥvepiṣṭhānām
Dat.vepiṣṭhāyaivepiṣṭhābhyāmvepiṣṭhābhyaḥ
Instr.vepiṣṭhayāvepiṣṭhābhyāmvepiṣṭhābhiḥ
Acc.vepiṣṭhāmvepiṣṭhevepiṣṭhāḥ
Abl.vepiṣṭhāyāḥvepiṣṭhābhyāmvepiṣṭhābhyaḥ
Loc.vepiṣṭhāyāmvepiṣṭhayoḥvepiṣṭhāsu
Voc.vepiṣṭhevepiṣṭhevepiṣṭhāḥ


n.sg.du.pl.
Nom.vepiṣṭhamvepiṣṭhevepiṣṭhāni
Gen.vepiṣṭhasyavepiṣṭhayoḥvepiṣṭhānām
Dat.vepiṣṭhāyavepiṣṭhābhyāmvepiṣṭhebhyaḥ
Instr.vepiṣṭhenavepiṣṭhābhyāmvepiṣṭhaiḥ
Acc.vepiṣṭhamvepiṣṭhevepiṣṭhāni
Abl.vepiṣṭhātvepiṣṭhābhyāmvepiṣṭhebhyaḥ
Loc.vepiṣṭhevepiṣṭhayoḥvepiṣṭheṣu
Voc.vepiṣṭhavepiṣṭhevepiṣṭhāni





Monier-Williams Sanskrit-English Dictionary

---

 वेपिष्ठ [ vepiṣṭha ] [ vépiṣṭha ] m. f. n. ( superl. of [ ví pra ] q.v.) most inspired Lit. RV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,