Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्राणवृत्ति

प्राणवृत्ति /prāṇa-vṛtti/ f. жизненная деятельность или функция

sg.du.pl.
Nom.prāṇavṛttiḥprāṇavṛttīprāṇavṛttayaḥ
Gen.prāṇavṛttyāḥ, prāṇavṛtteḥprāṇavṛttyoḥprāṇavṛttīnām
Dat.prāṇavṛttyai, prāṇavṛttayeprāṇavṛttibhyāmprāṇavṛttibhyaḥ
Instr.prāṇavṛttyāprāṇavṛttibhyāmprāṇavṛttibhiḥ
Acc.prāṇavṛttimprāṇavṛttīprāṇavṛttīḥ
Abl.prāṇavṛttyāḥ, prāṇavṛtteḥprāṇavṛttibhyāmprāṇavṛttibhyaḥ
Loc.prāṇavṛttyām, prāṇavṛttauprāṇavṛttyoḥprāṇavṛttiṣu
Voc.prāṇavṛtteprāṇavṛttīprāṇavṛttayaḥ



Monier-Williams Sanskrit-English Dictionary

---

  प्राणवृत्ति [ prāṇavṛtti ] [ prāṇá-vṛtti ] f. vital activity or function Lit. Rājat.

   support of life Lit. Āpast.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,