Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विषान्न

विषान्न /viṣānna/ (/viṣa + anna/) n. отравленная пища

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.viṣānnamviṣānneviṣānnāni
Gen.viṣānnasyaviṣānnayoḥviṣānnānām
Dat.viṣānnāyaviṣānnābhyāmviṣānnebhyaḥ
Instr.viṣānnenaviṣānnābhyāmviṣānnaiḥ
Acc.viṣānnamviṣānneviṣānnāni
Abl.viṣānnātviṣānnābhyāmviṣānnebhyaḥ
Loc.viṣānneviṣānnayoḥviṣānneṣu
Voc.viṣānnaviṣānneviṣānnāni



Monier-Williams Sanskrit-English Dictionary
---

  विषान्न [ viṣānna ] [ viṣānna ] n. poisoned food Lit. Daś.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,