Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आविग्न

आविग्न /āvigna/ испуганный, обеспокоенный

Adj., m./n./f.

m.sg.du.pl.
Nom.āvignaḥāvignauāvignāḥ
Gen.āvignasyaāvignayoḥāvignānām
Dat.āvignāyaāvignābhyāmāvignebhyaḥ
Instr.āvignenaāvignābhyāmāvignaiḥ
Acc.āvignamāvignauāvignān
Abl.āvignātāvignābhyāmāvignebhyaḥ
Loc.āvigneāvignayoḥāvigneṣu
Voc.āvignaāvignauāvignāḥ


f.sg.du.pl.
Nom.āvignāāvigneāvignāḥ
Gen.āvignāyāḥāvignayoḥāvignānām
Dat.āvignāyaiāvignābhyāmāvignābhyaḥ
Instr.āvignayāāvignābhyāmāvignābhiḥ
Acc.āvignāmāvigneāvignāḥ
Abl.āvignāyāḥāvignābhyāmāvignābhyaḥ
Loc.āvignāyāmāvignayoḥāvignāsu
Voc.āvigneāvigneāvignāḥ


n.sg.du.pl.
Nom.āvignamāvigneāvignāni
Gen.āvignasyaāvignayoḥāvignānām
Dat.āvignāyaāvignābhyāmāvignebhyaḥ
Instr.āvignenaāvignābhyāmāvignaiḥ
Acc.āvignamāvigneāvignāni
Abl.āvignātāvignābhyāmāvignebhyaḥ
Loc.āvigneāvignayoḥāvigneṣu
Voc.āvignaāvigneāvignāni





Monier-Williams Sanskrit-English Dictionary

 आविग्न [ āvigna ] [ ā-vigna ]2 m. f. n. agitated , confused Lit. MBh. Lit. Hariv. Lit. Kathās.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,