Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

यादव

यादव /yādava/
1) происходящий от Яду
2) pl. потомки Яду; см. यदु

Adj., m./n./f.

m.sg.du.pl.
Nom.yādavaḥyādavauyādavāḥ
Gen.yādavasyayādavayoḥyādavānām
Dat.yādavāyayādavābhyāmyādavebhyaḥ
Instr.yādavenayādavābhyāmyādavaiḥ
Acc.yādavamyādavauyādavān
Abl.yādavātyādavābhyāmyādavebhyaḥ
Loc.yādaveyādavayoḥyādaveṣu
Voc.yādavayādavauyādavāḥ


f.sg.du.pl.
Nom.yādavīyādavyauyādavyaḥ
Gen.yādavyāḥyādavyoḥyādavīnām
Dat.yādavyaiyādavībhyāmyādavībhyaḥ
Instr.yādavyāyādavībhyāmyādavībhiḥ
Acc.yādavīmyādavyauyādavīḥ
Abl.yādavyāḥyādavībhyāmyādavībhyaḥ
Loc.yādavyāmyādavyoḥyādavīṣu
Voc.yādaviyādavyauyādavyaḥ


n.sg.du.pl.
Nom.yādavamyādaveyādavāni
Gen.yādavasyayādavayoḥyādavānām
Dat.yādavāyayādavābhyāmyādavebhyaḥ
Instr.yādavenayādavābhyāmyādavaiḥ
Acc.yādavamyādaveyādavāni
Abl.yādavātyādavābhyāmyādavebhyaḥ
Loc.yādaveyādavayoḥyādaveṣu
Voc.yādavayādaveyādavāni




существительное, м.р.

sg.du.pl.
Nom.yādavaḥyādavauyādavāḥ
Gen.yādavasyayādavayoḥyādavānām
Dat.yādavāyayādavābhyāmyādavebhyaḥ
Instr.yādavenayādavābhyāmyādavaiḥ
Acc.yādavamyādavauyādavān
Abl.yādavātyādavābhyāmyādavebhyaḥ
Loc.yādaveyādavayoḥyādaveṣu
Voc.yādavayādavauyādavāḥ



Monier-Williams Sanskrit-English Dictionary
---

यादव [ yādava ] [ yādava ] m. f. n. ( fr. [ yadu ] ) relating to or descended from Yadu Lit. MBh. Lit. Kāv.

[ yādava ] m. a descendant of Yadu ( also pl.) Lit. ib.

N. of Kṛishṇa Lit. L.

N. of various authors ( cf. comp.) Lit. Cat.

[ yādavī ] f. a female descendant of Yadu Lit. MBh. Lit. Hariv.

[ yādava ] m. N. of Durgā Lit. L.

n. a stock of cattle Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,