Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पुनर्भू

पुनर्भू II /punarbhū/
1.
1) обновлённый
2) помолодевший
2. f. вдова, вышедшая замуж вторично

Adj., m./n./f.

m.sg.du.pl.
Nom.punarbhūḥpunarbhvāpunarbhvaḥ
Gen.punarbhvaḥpunarbhvoḥpunarbhūṇām
Dat.punarbhvepunarbhūbhyāmpunarbhūbhyaḥ
Instr.punarbhvāpunarbhūbhyāmpunarbhūbhiḥ
Acc.punarbhvampunarbhvāpunarbhvaḥ
Abl.punarbhvaḥpunarbhūbhyāmpunarbhūbhyaḥ
Loc.punarbhvipunarbhvoḥpunarbhūṣu
Voc.punarbhupunarbhvāpunarbhvaḥ


f.sg.du.pl.
Nom.punarbhū_āpunarbhū_epunarbhū_āḥ
Gen.punarbhū_āyāḥpunarbhū_ayoḥpunarbhū_ānām
Dat.punarbhū_āyaipunarbhū_ābhyāmpunarbhū_ābhyaḥ
Instr.punarbhū_ayāpunarbhū_ābhyāmpunarbhū_ābhiḥ
Acc.punarbhū_āmpunarbhū_epunarbhū_āḥ
Abl.punarbhū_āyāḥpunarbhū_ābhyāmpunarbhū_ābhyaḥ
Loc.punarbhū_āyāmpunarbhū_ayoḥpunarbhū_āsu
Voc.punarbhū_epunarbhū_epunarbhū_āḥ


n.sg.du.pl.
Nom.punarbhupunarbhuṇīpunarbhūṇi
Gen.punarbhuṇaḥpunarbhuṇoḥpunarbhūṇām
Dat.punarbhuṇepunarbhubhyāmpunarbhubhyaḥ
Instr.punarbhuṇāpunarbhubhyāmpunarbhubhiḥ
Acc.punarbhupunarbhuṇīpunarbhūṇi
Abl.punarbhuṇaḥpunarbhubhyāmpunarbhubhyaḥ
Loc.punarbhuṇipunarbhuṇoḥpunarbhuṣu
Voc.punarbhupunarbhuṇīpunarbhūṇi




sg.du.pl.
Nom.punarbhūḥpunarbhuvaupunarbhuvaḥ
Gen.punarbhuvāḥ, punarbhuvaḥpunarbhuvoḥpunarbhūṇām, punarbhuvām
Dat.punarbhuvai, punarbhuvepunarbhūbhyāmpunarbhūbhyaḥ
Instr.punarbhuvāpunarbhūbhyāmpunarbhūbhiḥ
Acc.punarbhuvampunarbhuvaupunarbhuvaḥ
Abl.punarbhuvāḥ, punarbhuvaḥpunarbhūbhyāmpunarbhūbhyaḥ
Loc.punarbhuvi, punarbhuvāmpunarbhuvoḥpunarbhūṣu
Voc.punarbhūḥ, punarbhupunarbhuvaupunarbhuvaḥ



Monier-Williams Sanskrit-English Dictionary

---

  पुनर्भू [ punarbhū ] [ púnar-bhū ] m. f. n. being renewed , restored to life or youth Lit. RV. Lit. AV.

   [ punarbhū ] f. a virgin widow re-married Lit. AV.

   re-existence Lit. W.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,