Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुहुत

सुहुत /su-huta/
1.
1) хорошо или правильно пожертвованный
2) удостоенный чести
2. n. истинное пожертвование

Adj., m./n./f.

m.sg.du.pl.
Nom.suhutaḥsuhutausuhutāḥ
Gen.suhutasyasuhutayoḥsuhutānām
Dat.suhutāyasuhutābhyāmsuhutebhyaḥ
Instr.suhutenasuhutābhyāmsuhutaiḥ
Acc.suhutamsuhutausuhutān
Abl.suhutātsuhutābhyāmsuhutebhyaḥ
Loc.suhutesuhutayoḥsuhuteṣu
Voc.suhutasuhutausuhutāḥ


f.sg.du.pl.
Nom.suhutāsuhutesuhutāḥ
Gen.suhutāyāḥsuhutayoḥsuhutānām
Dat.suhutāyaisuhutābhyāmsuhutābhyaḥ
Instr.suhutayāsuhutābhyāmsuhutābhiḥ
Acc.suhutāmsuhutesuhutāḥ
Abl.suhutāyāḥsuhutābhyāmsuhutābhyaḥ
Loc.suhutāyāmsuhutayoḥsuhutāsu
Voc.suhutesuhutesuhutāḥ


n.sg.du.pl.
Nom.suhutamsuhutesuhutāni
Gen.suhutasyasuhutayoḥsuhutānām
Dat.suhutāyasuhutābhyāmsuhutebhyaḥ
Instr.suhutenasuhutābhyāmsuhutaiḥ
Acc.suhutamsuhutesuhutāni
Abl.suhutātsuhutābhyāmsuhutebhyaḥ
Loc.suhutesuhutayoḥsuhuteṣu
Voc.suhutasuhutesuhutāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.suhutamsuhutesuhutāni
Gen.suhutasyasuhutayoḥsuhutānām
Dat.suhutāyasuhutābhyāmsuhutebhyaḥ
Instr.suhutenasuhutābhyāmsuhutaiḥ
Acc.suhutamsuhutesuhutāni
Abl.suhutātsuhutābhyāmsuhutebhyaḥ
Loc.suhutesuhutayoḥsuhuteṣu
Voc.suhutasuhutesuhutāni



Monier-Williams Sanskrit-English Dictionary

---

  सुहुत [ suhuta ] [ sú-huta ] m. f. n. well offered or sacrificed Lit. RV. Lit. AV. Lit. KātyŚr. Lit. R.

   well worshipped with sacrifices Lit. BhP. Lit. Pañcat.

   [ suhuta ] n. good or right sacrifice Lit. ŚBr. Lit. GṛŚrS.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,