Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

चित्तभ्रान्ति

चित्तभ्रान्ति /citta-bhrānti/ f. см. चित्तभ्रम

sg.du.pl.
Nom.cittabhrāntiḥcittabhrāntīcittabhrāntayaḥ
Gen.cittabhrāntyāḥ, cittabhrānteḥcittabhrāntyoḥcittabhrāntīnām
Dat.cittabhrāntyai, cittabhrāntayecittabhrāntibhyāmcittabhrāntibhyaḥ
Instr.cittabhrāntyācittabhrāntibhyāmcittabhrāntibhiḥ
Acc.cittabhrāntimcittabhrāntīcittabhrāntīḥ
Abl.cittabhrāntyāḥ, cittabhrānteḥcittabhrāntibhyāmcittabhrāntibhyaḥ
Loc.cittabhrāntyām, cittabhrāntaucittabhrāntyoḥcittabhrāntiṣu
Voc.cittabhrāntecittabhrāntīcittabhrāntayaḥ



Monier-Williams Sanskrit-English Dictionary
---

  चित्तभ्रान्ति [ cittabhrānti ] [ cittá-bhrānti ] f. confusion of mind Lit. Pāṇ. 2-3 , 51 Lit. Kāś.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,