Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

एकरस

एकरस /eka-rasa/
1. m. единственная склонность
2. bah. имеющий одну склонность, находящий удовольствие только в чём-л. одном

существительное, м.р.

sg.du.pl.
Nom.ekarasaḥekarasauekarasāḥ
Gen.ekarasasyaekarasayoḥekarasānām
Dat.ekarasāyaekarasābhyāmekarasebhyaḥ
Instr.ekarasenaekarasābhyāmekarasaiḥ
Acc.ekarasamekarasauekarasān
Abl.ekarasātekarasābhyāmekarasebhyaḥ
Loc.ekaraseekarasayoḥekaraseṣu
Voc.ekarasaekarasauekarasāḥ


Adj., m./n./f.

m.sg.du.pl.
Nom.ekarasaḥekarasauekarasāḥ
Gen.ekarasasyaekarasayoḥekarasānām
Dat.ekarasāyaekarasābhyāmekarasebhyaḥ
Instr.ekarasenaekarasābhyāmekarasaiḥ
Acc.ekarasamekarasauekarasān
Abl.ekarasātekarasābhyāmekarasebhyaḥ
Loc.ekaraseekarasayoḥekaraseṣu
Voc.ekarasaekarasauekarasāḥ


f.sg.du.pl.
Nom.ekarasāekaraseekarasāḥ
Gen.ekarasāyāḥekarasayoḥekarasānām
Dat.ekarasāyaiekarasābhyāmekarasābhyaḥ
Instr.ekarasayāekarasābhyāmekarasābhiḥ
Acc.ekarasāmekaraseekarasāḥ
Abl.ekarasāyāḥekarasābhyāmekarasābhyaḥ
Loc.ekarasāyāmekarasayoḥekarasāsu
Voc.ekaraseekaraseekarasāḥ


n.sg.du.pl.
Nom.ekarasamekaraseekarasāni
Gen.ekarasasyaekarasayoḥekarasānām
Dat.ekarasāyaekarasābhyāmekarasebhyaḥ
Instr.ekarasenaekarasābhyāmekarasaiḥ
Acc.ekarasamekaraseekarasāni
Abl.ekarasātekarasābhyāmekarasebhyaḥ
Loc.ekaraseekarasayoḥekaraseṣu
Voc.ekarasaekaraseekarasāni





Monier-Williams Sanskrit-English Dictionary

  एकरस [ ekarasa ] [ éka-rasa ] m. the only pleasure , only object of affection Lit. R. i

   [ ekarasa m. f. n. having only one pleasure or object of affection , relishing or finding pleasure in only one thing or person Lit. R. iii Lit. Ragh.

   having (always) the same object of affection , unchangeable Lit. Uttarar.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,